________________
जीवविचार
ते उभयेऽपि प्रकटा एव । चः पूरणे । तथा जम्बूद्वीपो धातकीखण्डः पुष्करवरद्वीपाळू चेति सार्धद्वीपद्वयं लवणः | कालोदश्चेति द्वौ समुद्रावेतत्समुदितं स्वर्णमयमानुषोत्तरगिरि परिवेष्टितं पञ्चचत्वारिंशल्लक्षयोजनप्रमाणं क्षेत्रं नरलोक उच्यते ।
अत्रैव मनुष्याणां जन्ममरणसम्भवात् । तस्मान्नरलोकान्मनुष्यक्षेत्राबहिः समुद्गपक्षिणो-विततपक्षिणश्चेति द्विविधाः | B/पक्षिणो भवन्ति । तत्र समुद्गवत् संपुटीभूता मिलिताः पक्षाः सन्त्येषामित्याद्याः १, वितता विस्तीर्णा एव पक्षाः ।।
सन्त्येषामिति द्वितीयाः २ । एते सर्वे खचरा ज्ञेयाः । उक्ताः त्रिविधास्तिर्यञ्चः ॥२२॥ अथ गाथार्द्धन तेषां प्रत्येक द्वैविध्यमन्यप्रकारेणाह
सव्वे जलथलखयरा सम्मुच्छिमा गब्भया दुहा हुँति ।। जीवविचारादि-२ सर्वे जलचराः स्थलचराः खचरास्तिर्यञ्चः संमूच्छिमा गर्भजाश्चेति द्विधा भवन्ति । तत्र मातृपितृनिरपेक्षोत्पत्तयः संमूच्छिमाः । प्रकरणचतुष्टयम्
गर्भाज्जाताः गर्भजा इति । एक-द्वि-त्रि-चतुरिन्द्रियास्तिर्यञ्चः संमूच्छिमा एव स्युः, पञ्चेन्द्रियाः द्विधापीति विवेकः । Bउक्तास्तिरश्चां भेदाः। अथ गाथार्द्धन मनुष्यभेदानाह -
6d6d60060600606
60606606d6d6d6d6d6dom
॥१६॥
606d6or