________________
कम्माकम्मगभूमि अंतरदीवा मणुस्सा य ॥२३॥ ३ कर्मभूमिजाः १ अकर्मभूमिजाः २ अन्तीपवासिनश्चेति त्रिविधा मनुष्या भवन्ति । तत्र कृषिवाणिज्यादिकर्मप्रधानभूमयः
जीवविचार कर्मभूमयः। ताश्च सार्द्धद्वीपद्वये पञ्च भरतानि पञ्चैरावतानि पञ्च महाविदेहाश्चेति पञ्चदश भवन्ति । तासु जाताः कर्मभूमिजा 2. मनुष्या उच्यन्ते । प्रागुक्तं कर्म यत्र नास्ति ता अकर्मभूमयः त्रिंशत् । तथाहि-हैमवत १ ऐरण्यवत २ हरिवर्ष ३ रम्यक् ४१ B/ देवकुरु ५ उत्तरुकुरु ६ संज्ञाः षड् भूमयः पञ्चभिर्मेरुर्भिगुणितास्त्रिंशद् भवन्ति । तासु जाता अकर्मभूमिजा उच्यन्ते । ते च
युगलधार्मिका एव ज्ञेयाः । अथान्तरद्वीपाः षट्पञ्चाशत् ते च लवणसमुद्रे हिमवद्गिरेः शिखरिगिरेश्चोभयप्रान्ताभ्यां
निर्गतयोर्द्वयोर्द्वयोर्दष्ट्रयोरुपरि सप्त सप्त विद्यन्ते । तद्द्वीपवासिनो युगलिनो मनुष्याः पल्योपमासंख्येयभागवर्षायुषोऽष्टजीवविचारादि- शतधनुरुच्छ्रिताश्च सन्ति । एते सर्वे त्रिविधा अपि मनुष्या गर्भजाः संमूच्छिमाश्चेति द्विधा बोध्याः ॥२३|| अथ प्रकरण- चतुर्विधदेवभेदानाहचतुष्टयम्
दसहा भवणाहिवई अट्ठविहा वाणमंतरा हुंति । जोइसिया पंचविहा दुविहा वेमाणिया देवा ॥२४॥
606/206.006d6d6d6nd
॥१७॥