SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ जीवविचार రసారసాగదగదగదగదందు पंचिंदिया य चउहा, नारयतिरियामणुस्सदेवा य । नेरइया सत्तविहा नायव्वा पुढविभेएणं ॥१९॥ पञ्च स्पर्शनरसनघ्राणचक्षुःश्रोत्रनामकानीन्द्रियाणि येषां ते पञ्चेन्द्रिया जीवाः । ते चतुर्धा-नारकाः १ तिर्यंचो २ मनुष्याः |३ देवाश्च ४ । तत्र नैरयिका रत्नप्रभापृथ्वीभेदेन सप्तविधाः ज्ञातव्याः । पृथ्वीनां नामानि यथा-रत्नप्रभा १ शर्कराप्रभा २ | वालुकाप्रभा ३ पंकप्रभा ४ धूमप्रभा ५ तमःप्रभा ६ तमस्तमःप्रभा ७ चेति । एतत् स्थानसप्तकोत्पन्नत्वान्नारका अपि सप्तधोच्यन्ते ॥१९॥ पञ्चेन्द्रियेषु नारकभेदानुक्त्वा अथ गाथाचतुष्टयेन पञ्चेन्द्रियतिरश्चां मनुष्याणां च भेदानाह - जलयरथलयरखयरा तिविहा पंचिंदिया तिरिक्खा य । सुसुमार मच्छ-कच्छव-गाहा-मगरा य जलचारी ॥२०॥ चउपय उरपरिसप्पा भुजपरिसप्पा य थलयरा तिविहा । गोसप्पनउलपमुहा बोधव्वा ते समासेणं ॥२१॥ నాగలాగసాగగురుపొందసాగసాంగసౌగసాగసాంగు जीवविचारादिप्रकरणचतुष्टयम् ॥१४॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy