SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ गोमी मंकण जूआ, पिपीलि उद्देहिया य मक्कोडा । इल्लिय घयमिल्लिओ, सावयगोकीडजाईओ ॥१६॥ जीवविचार गद्दहय चोरकीडा, गोमयकीडा य धन्नकीडा य । कुंथु गोवालिय इलिया तेइंदिय इंदगोवाइ ॥१७॥ | गुल्मिः कर्णशृगाली, मत्कुणयूके प्रसिद्धे उपलक्षणाल्लिक्षाऽपि, पिपीलिका कीटिका, उपदेहिका वाल्मीकजीवाः, चः समुच्चये, मत्कोटकाः प्रतीताः, इल्लिका धान्येषूत्पन्ना, घयमिल्लित्ति घृतेलिकाः प्राकृतत्वान् मकारागमः, सावयत्ति लोकभाषायां १ सावाः नाम चर्मजूकाः ते च भाविकष्टसूचका मनुष्याणां शरीरावयवेषु प्रागेवोत्पद्यन्ते । गोकीटिकाः प्रसिद्धा एव जीवविचारादि-15 प्रकरण । जातिग्रहणेन सर्वतिरश्चां कर्णाद्यवयवेषूत्पन्नाश्चिच्चिडादयो ग्राह्याः ॥१६॥ चतुष्टयम् गर्दभकाः लोकप्रसिद्धाः, चोरकीटाः भूमावधःसंक्षिप्तमुखा विस्तीर्णा वृत्ताच्छिद्रकारकाः, गोमयकीटाश्छगणोत्पन्नाः, धान्यकीटाः |घुणादयः, कुन्थुः प्रसिद्धः, गोपालिका जीवविशेषः, ईलिका लहजातिः, इन्द्रगोपाः रक्तवर्णकीटाः ये वर्षासु प्रथमवृष्टावुत्पद्यन्ते కాగసాంగసౌగంగగంగుతింగరింగసాంగలింగడి MANANGM6606OONDO ॥१२॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy