SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ जीवविचार गूढसिरसंधिपव्वं, समभंगमहीरुगं च छिनरुहं । साहारणं सरीरं, तव्विवरीअं च पत्तेयं ॥१२॥ गूढानि-गुप्तानि प्रकटतयाऽज्ञायमानानि सिराः स्त्रसाः संधयः पर्वाणि च यस्य पत्रनालादेस्तद्गूढसिरासन्धिपर्व । तथा यस्य त्रौट्यमानस्य पत्रादेः समोऽदन्तुरो भंगश्छेदो भवति तत्समभंगम् । तथा छिद्यमानस्य न विद्यते हीरकाः तन्तुलक्षणा BI मध्ये यस्य तदहीरकम् । तथा यस्य छिन्नमपि खण्डं जलादिसामग्री प्राप्य गडूच्यादिवदन्यत्र पुनः प्ररोहति तच्छिन्नरुहम् । । तदेतैर्लक्षणैः साधारणमनन्तकायिकशरीरं ज्ञेयम्। तल्लक्षणविपरीतं पुनः प्रत्येकं शरीरं बोध्यम् ॥१२॥ अथ प्रत्येक शवनस्पतेर्लक्षणादिकमाह - जीवविचारादि एगसरीरे एगो, जीवो जेसिं तु ते य पत्तेया । प्रकरणचतुष्टयम् फलफूल्लछल्लिकट्ठा, मूलगपत्ताणि बीयाणि ॥१३॥ येषां तरूणामेकस्मिन् शरीरे एको जीवः स्यात् ते प्रत्येका वनस्पतयः उच्यन्ते । चः समुच्चये, तुरेवार्थे ते एवेत्यर्थः ।। సాగలాగ సాగరసాదరంగసాగసాంగగంగుడి boo60606/0666006606dia
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy