SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ రసాదరాగసాగగనగంగలింగంగంగంగా ३, गर्जराणि प्रसिद्धानि, मुस्ता सूकरप्रिया, वत्थूलः शाकविशेषः स च प्रथमोदगत एव, थेगः कन्दभेदः, पल्लंकः शाकविशेषः ॥९॥ तथा सर्व कोमलफलमवृद्धास्थिकं, गूढसिराणि अप्रकटसन्धीनि सिनादिपत्राणि सिनशब्देन देशविशेषे क्षारपीलुवृक्ष श्री जीवविचार / उच्यते, थोहरी प्रसिद्धा, कुमारी मांसलप्रणाल्याकारपत्रा, गुग्गुलः प्रसिद्धः, गिलोयत्ति गडूचील्लयाऽपि प्रसिद्धैव । एतेषु | थोहरी-कुमारी-गुग्गुल-गडूचीप्रमुखाः साधारणवनस्पतयः छिन्नरुहा ज्ञेयाः, छिन्ना अपि पुनारोहंतीत्यर्थः । एते सर्वेऽप्यनन्तकायिकाः । एवमन्येऽपि वंशकरेल्लक-लवणवृक्षत्वगमृतवल्ली-कोमला-चाम्लिका-गिरिकर्णावल्लीप्रभृतयोऽनन्तकायिकभेदाः ज्ञेयाः ॥१०॥ अथैतावंत एव अनंतकाया उताधिका इत्याशङ्कानिरासार्थमाह - इच्चाइणो अणेगे, हवंति भेया अणंतकायाणं । तेसिं परिजाणणत्थं, लक्खणमेयं सुए भणियं ॥११॥ एते सूत्रोक्ता एव भेदा न, किन्तु इत्यादयः अनेके अनन्तकायिकानां भेदाः भवन्ति । तेषां परिज्ञापनार्थं एतल्लक्षणं श्रुते भणितम् ॥११॥ तदेव दर्शयति - 0900900909009009009009009009 जीवविचारादिप्रकरणचतुष्टयम् ॥८॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy