SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 600626262600620066066n उब्भामग उक्कलिया, मंडलिमहसुद्धगुंजवाया य । घणतणुवायाईया, भेया खलु वाउकायस्स ॥७॥ उद्भ्रामकवातः-यस्तृणादिकमूवं भ्रामयति, उल्कलिकावातः यः स्थित्वा स्थित्वा वाति येन धलिष रेखाः समत्पद्यन्ते. जावावचार मंडलीवातः यो मंडल्या वाति पत्रादिकं मंडलाकारेण भ्रामयतीत्यर्थः, महावात:-अतिप्रबलवातः । क्वचिन्मंडलिमुहत्ति पाठस्तत्र मुहत्ति मुखं वात इत्यर्थः, शास्त्रान्तरे तु वायुकायभेदेष्वयं प्रायो न दृश्यते । शुद्धवातो-मन्दवातः, गुंजवातः प्रसिद्ध एव, घनवाततनुवातौ घनोदधिवद्रत्नप्रभादीनां सौधर्मादीनां चाधारभूतौ तयोराद्यः | स्त्यानघृतसदृशः अन्यस्तु तापितघृतवददृढस्वरूपः । इत्यादयो वायुकायस्य भेदा ज्ञेयाः, खलु निश्चये ॥७॥ अथ वनस्पतिकायभेदानाह - साहारणपत्तेया, वणस्सइजीवा दुहा सुए भणिया । ॥६॥ जेसिमणंताणं तणु एगा साहारणा तेऊ ॥८॥ గంగసాగసాగసాంగశాయసాగలాగసాగలింగడి जीवविचारादि- प्रकरणचतुष्टयम्
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy