SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् ra भौममुदकं कूपवाप्यादिजलं, आन्तरीक्षमुदकं मेघजं पय:, ओसत्ति अवश्यायस्नेहजलं, हिमं तुषारः, करको घनोपलः, हरितणुत्ति-स्नेहकाले दर्भाग्रेषु जलबिन्दवः, महिमा घूमरी, घनोदधिः विमानपृथिव्याधारभूतासंख्येययोजनप्रमाणपयः-पिण्डरूपः, | इत्यादयः अनेकेऽप्कायस्य भेदाः भवन्ति ॥५॥ अथाग्निकायभेदानाह - इंगालजालमुम्मुर, उक्कासणिकणगविज्जुमाईया । अगणिजियाणं भेया, नायव्वा निउणबुद्धिए ॥ ६ ॥ अंगारो ज्वालारहितः काष्ठाद्यग्निः, ज्वाला प्रसिद्धा, मुर्मुर: विरलाग्निकणभस्म लोके कारिषोऽग्निरिति प्रसिद्ध:, उल्का | आकाशाग्निरुत्पातकारणं व्योम्नि विविधाकारयुक्तरेखारूपा, अशनि: आकाशात्पतिता भुवि वह्निकणाः, कणगत्ति-गगनात्तारकवत् कणरूपः पतन्नग्निर्दृश्यते, विद्युत् प्रसिद्धैव, आदिशब्दात् सूर्यकान्तादेर्वंशघर्षणादेश्च समुत्पन्नो वह्निर्निरिन्धनः शुद्धाग्निश्च ग्राह्यः । इत्यादयो अग्निकायजीवानां भेदा निपुणबुद्ध्या ज्ञातव्याः ||६|| अथ वायुकायभेदानाह - 6 जीवविचार 1111
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy