SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् स्फटिक: प्रसिद्धः, मणयश्चन्द्रकान्तादयः, रत्नानि वज्रकर्केतनादीनि यद्वा समुद्रोद्भवाः मणयः खनिसमुद्भवानि रत्नानि विद्रुमः प्रवाल:, हिंगुलहरितालमनः शिलाः प्रसिद्धा एव, रसेन्द्रः पारदः । तथा कनकादयः सप्त धातवः ते चामी - स्वर्ण १ रुप्य २ ताम्र ३ लोह ४ त्रपु ५ सीसक ६ जसदाः ७ । एषामग्निसंयोगात्पूर्वं पृथ्वीकायत्वं अग्निसंयोगे त्वग्निकायत्वं । 2, जीवविचार | सेढीत्ति खटिका, वर्णिका रक्तमृत्तिका, अरणेटक: पाषाणखंडमिश्रितश्वेतमृत्तिकारूपो देशविशेषप्रसिद्धः, पलेवकः पाषाणभेदः ॥३॥ अभ्रकाणि पञ्चवर्णानि, तूरी वस्त्राणां पाशहेतुर्मृत्तिकाविशेषः, उषः क्षारभूमिः यत्रांकुरोत्पत्तिर्न भवति तथा मृत्तिकाजातयः पाषाणजातयश्चानेकाः, सौवीराञ्जनं श्वेतकृष्णादिभेदभिन्नमञ्जनं, लवणं सैन्धवादि प्रसिद्धमेव, आदिशब्दादन्येऽपि पृथिवीभेदा ग्राह्या इत्यादयः पृथ्वीकायभेदाः स्युः ||४|| अथाप्कायभेदानाह - भोमंतरिक्खमुदगं, ओसाहिमकरगहरितणूमहिया । हुति घणोदहिमाई, भेआणेगा य आउस्स ॥५॥ 11811
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy