SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ जीवविचार గరగసాగలాగసాగగలిగసాగరం గరంగరం जीवन्ति कालत्रयेऽपि प्राणान् धारयन्तीति जीवाः । ते च द्विधा - एके मुक्ताः सिद्धा इत्यर्थः । च पुनरर्थे अन्ये संसारिणः चतुर्गतिरूपसंसारस्था इत्यर्थः । ते च संसारिणो द्विधा-एके त्रसाः सनामकर्मोदयवर्तिनः द्वीन्द्रियादयः । च पुनरन्ये स्थावराः स्थावरनामकर्मोदयवर्तिन एकेन्द्रिया इत्यर्थः । तत्र प्रथम स्थावरभेदानाह - पुढवीत्यादि-पृथ्वी १ जल २ ज्वलन ३ वायु ४ वनस्पतयः ५ पृथिव्यप्तेज:पवनवनस्पतयः एते पञ्चापि स्थावरा ज्ञेया ज्ञातव्याः ॥२॥ अथ गाथाद्वयेन पृथिवीभेदानाह - फलिहमणिरयणविद्रुम, हिंगुलहरियालमणसिलरसिंदा । कणगाइधाउसेढी, वन्निअ अरणेट्टय पलेवा ॥३॥ अब्भयतूरीऊसं, मट्टीपाहाणजाइओणेगा । सोवीरंजणलूणाइ पुढविभेआइ इच्चाई ॥४॥ 606060600600600606006006 जीवविचारादिप्रकरणचतुष्टयम्
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy