________________
जीवविचार
గరగసాగలాగసాగగలిగసాగరం గరంగరం
जीवन्ति कालत्रयेऽपि प्राणान् धारयन्तीति जीवाः । ते च द्विधा - एके मुक्ताः सिद्धा इत्यर्थः । च पुनरर्थे अन्ये संसारिणः चतुर्गतिरूपसंसारस्था इत्यर्थः । ते च संसारिणो द्विधा-एके त्रसाः सनामकर्मोदयवर्तिनः द्वीन्द्रियादयः । च पुनरन्ये स्थावराः स्थावरनामकर्मोदयवर्तिन एकेन्द्रिया इत्यर्थः । तत्र प्रथम स्थावरभेदानाह -
पुढवीत्यादि-पृथ्वी १ जल २ ज्वलन ३ वायु ४ वनस्पतयः ५ पृथिव्यप्तेज:पवनवनस्पतयः एते पञ्चापि स्थावरा ज्ञेया ज्ञातव्याः ॥२॥ अथ गाथाद्वयेन पृथिवीभेदानाह -
फलिहमणिरयणविद्रुम, हिंगुलहरियालमणसिलरसिंदा । कणगाइधाउसेढी, वन्निअ अरणेट्टय पलेवा ॥३॥ अब्भयतूरीऊसं, मट्टीपाहाणजाइओणेगा । सोवीरंजणलूणाइ पुढविभेआइ इच्चाई ॥४॥
606060600600600606006006
जीवविचारादिप्रकरणचतुष्टयम्