SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ जीवविचार | देवप्रणतिपूर्विकामभिधेयादिसूचिकामादिमां गाथामाह - भुवणपईवं वीरं नमिऊण भणामि अबुहबोहत्थं । जीवसरूवं किंचिवि जहभणियं पुव्वसूरीहिं ॥१॥ भुवणेति-अत्र भणामीति क्रियाभिसंबन्धादहमिति कर्तृपदमध्याहार्यं । ततश्चायमन्वयः-अहं वीरं श्रीवर्द्धमानजिनं नत्वा किंचिदल्पं जीवस्वरूपं सिद्धसांसारिकादिभेदभिन्नं भणामि ब्रवीमि । कीदृशं वीरं? भुवनप्रदीपं भुवने विश्वे प्रदीप इव भुवनप्रदीपः जीवाजीवादिसकलपदार्थसार्थप्रकाशकः तं । किमर्थम् ? अबुधबोधार्थ-अबुधा अज्ञातजीवाजीवाद्यर्थाः तेषां बोधार्थं तद्विज्ञापनायेत्यर्थः । कथं भणामीत्याह - यथा पूर्वसूरिभिः गौतमसुधर्मादिभिः पूर्वाचार्यैर्भणितं तथा जीवविचारादि ब-8 भणामि न तु स्वमनीषिकयेत्यर्थः ॥१॥ अथ तावज्जीवभेदानाह - चतुष्टयम् जीवा मुत्ता संसारिणो य तस थावरा य संसारी । पुढविजलजलणवाऊवणस्सई थावरा नेया ॥२॥ 60-60-6060660606006d6a 606060606d6d6d6d6d6a प्रकरण ॥२॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy