SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् चत्तारि जोयणसए, उव्विद्धो निसढनीलवंतो य । निसढो तवणिज्जमओ वेरुलिओ नीलवंतगिरि ॥२८॥ चत्तारित्ति-निषधः चत्वारि योजनशतानि उद्विद्ध उच्चः, न केवलमयं, नीलवांश्च तावदेवोच्चः । चः समुच्चये । तथा निषधस्तपनीयमयो जात्यस्वर्णनिर्माणो रक्तवर्ण इत्यर्थः । माल्य (नील) वान् गिरिस्तु वैडूर्यमयो नीलवर्ण इति ॥२८॥ संप्रति स्वाभिधानप्रकाशनपुरस्सरं सूत्रकारोऽर्थकरणोपसंहारमाह खंडाई गाहाए, दसहिं दारेहिं जंबूदीवस्स । संघयणी सम्मत्ता, रइया हरिभद्दसूरिहिं ॥ २९॥ खंडाइत्ति-जंबूद्वीपस्याद्यद्वीपक्षेत्ररूपस्य संग्रहणिः समाप्ता इष्टार्थकथनेन पूर्णा । कैः ? इत्याह-दशभिः दशसंख्यावच्छिनैः द्वारैरुक्तस्वरूपैः, किविशिष्टैः ? 'खंडाईत्ति' खंडादीनामुद्देशका गाथा खंडादिगाथा, तया तथोक्तया, 'दीर्घस्वौ मिथो वृत्तौ' इति दीर्घत्वं 'ई' 'खंडा जोयणवासा' इत्यनया सूत्रादिकथितया गाथया उपलक्षितैरिति । कैः कृतेयं ? इत्याह- श्री हरिभद्रसूरिभि: रचिता सूत्रतया निबद्धेति भद्रम् ॥२९॥ जंबूद्वीप संग्रहणी ॥१६८॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy