SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ जंबूद्वीप अथ वृत्तिकारस्य प्रशस्तिः । नित्यं श्रीहरिभद्रसूरिगुरवो जीयासुरत्यद्भुतज्ञानश्रीसमलंकृताः सुविशदाचारप्रभाभासुराः । येषां वाक्प्रपया प्रसन्नतरया शास्त्रांबुसंपूर्णया, भव्यस्येह न कस्य कस्य विदधे संतापलोपोऽवनौ ॥१॥ वित्ते श्रीकृष्णगच्छे श्रमणपरिवृढः श्रीप्रभानंदसूरिः, क्षेत्रादेः संग्रहिण्या अकृत समयगैः संवदंती सदथैः । एतां वृत्तिं खनंदज्वलनशशिमिते विक्रमाद्वे चतुर्थ्यां, भाद्रस्य श्यामलायामिह यदनुचितं तद्बुधाः शोधयंतु ॥२॥ इति क्षेत्रसंग्रहणिवृत्तिः समाप्ता । संग्रहणी Hom6ionGoo6orid6d6idiombidio जीवविचारादिप्रकरणचतुष्टयम्
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy