SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ शशेषाणामवशिष्टानामनुक्तानामिति यावत् लभ्यते इति शेषः । तद्यथा- रोहितांशारोहितारूप्यकूलासुवर्णकूलानां प्रवहे सार्द्धद्वादश २ पर्यंते पंचविशं शतं योजनानि विस्तारः । तथा तन्मध्यानां हरिकांताहरित्सलिलानारीकांतानरकांतानां हृदतोरणान्निर्गमे पंचविंशतिः, ३, | जलधिप्रवेशो तु सार्द्धशतद्वयं योजनानि । पुनः शीताशीतोदयोस्तोरणान्निःसारे पंचाशत्पर्यंते पंचशतानि योजनानां प्रपंच इति - जंबूद्वीप | गाथार्थः ॥२६॥ इदानीं सूत्रकारः स्वयमेव मुग्धावबोधार्थं वर्षधराणामुच्चत्ववर्णावाह 8| संग्रहणी जोयणसयमुव्विद्धा, कणयमया सिहरि चुल्लहिमवंता । रूप्पि महाहिमवंता, दुसउच्चा रुप्पकणयमया ॥२७॥ जोयणेत्ति-शिखरी पर्यंतवर्ती वर्षधरः, चुल्ल इति क्षुल्लो महाहैमवतापेक्षया लघुःहिमवान् क्षुल्लहिमवान् एतौ जीवविचारादि योजनशतमुद्विद्धावुच्छ्रितौ कीदृशावित्याह-कनकं स्वर्णं तन्मयौ तद्वर्णावित्यर्थः । तथा 'रुप्पीत्यादि' रुक्मिमहाहैमवंतौ द्वे शते प्रकरण- B. योजनानामिति गम्यते, उच्चावुच्छ्रितौ, द्विशतोच्चौ, तथा रूप्यकनकमयौ क्रमेण । तथाहि-रुक्मी रूप्यमयः, महाहिमवांस्तु चतुष्टयम् हिरण्यमय इति । इह यद्यप्यवगाहो नोक्तः सूत्रकारेण, तथाप्युच्छ्रयस्य चतुर्थांशमानोऽवगम्यः । उक्तं च-'सव्वेवि पव्वयवरा,|१६॥ समयखित्तंमि मंदरविहूणा । धरणितले अवगाढा, उस्सेह चउत्थयं भायं' ॥१॥ इति ॥२७॥ 6d6or6/06d6d6d6d06/ d6oron 606 606d6d6d6d6d060060
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy