________________
हिमवच्छिखरिणौ तयोस्तथोक्तयोः, इह प्राकृतत्वात्सूत्रे बहुवचनं । यत उक्तं-"दुव्वयणे बहुवयणमिति" । प्रत्येकमेकादशैकादश कूटानि भवंति । समस्तकूटगिरीणां कूटानां च सर्वाग्रमाह-"इय इगसट्ठीत्यादि" । इति वक्ष्यमाणप्रकारेण एकेनार्गला || षष्टिरेकषष्टिः तस्यामेकषष्टौ गिरिषु आधारभूतेषु पर्वतेषु एकत्वे सर्वांके सर्वधनं निखिलसमुदायः सप्तषष्ट्यर्गलानि चत्वारि शीजंबूद्वीप | शतानि ४६७ कूटानां भवंतीति शेषः ॥१५॥ अथ सर्वकूटसंख्यानयनाय करणमाह -
संग्रहणी चउसत्तअट्ठनवगेगारसकूडेहिं गुणह जहसंखं ।
सोलसदुदुगुणयालं, दुवे य सगसट्ठि सय चउरो ॥१६॥
चउसत्तेति-चतुःसप्ताष्टनवकैकादशभिः कूटैः यथाक्रमं यथोपन्यासमिति यावत् गुणयत गुणकारप्रवृत्तान् कुरुत, हे गणितज्ञा चारादि- इति गम्यते । कानित्याह- 'सोलसेत्यादि' षोडश द्वौ द्वौ एकोनचत्वारिंशतं द्वौ चेति, तद्यथा- षोडशानां चतुर्भिर्गुणने चतुःषष्टि, 2 प्रकरण- द्वयोस्तु सप्तभिर्गुणने चतुर्दश, तथा द्वयोरेवाष्टभिर्हनने षोडश, एकोनचत्वारिंशतो नवभिरभ्यासे सैकपंचाशानि त्रीणि शतानि, चतुष्टयम्
द्वयोः पुनरेकादशानां गुणकारे जाता द्वाविंशतिरिति । एतावता सर्वांकेन का संख्या भवतीत्याह-'सगसट्टे' त्यादि, सप्तषष्ठ्यधिकानि ॥१५५। चत्वारि शतानि कूटानां भवंतीति गाथार्थः ॥१६॥ इदानीं गिरिशिरःस्थितानि कूटान्यभिधाय भूमिस्थकूटसंख्यानमाह -
ఆగసాగరిగరిగరిగరిగరిగరి 6060060
6606006d6d6d6d6d6d6a