________________
जंबूद्वीप संग्रहणी
सोलसेत्ति-षोडशसु चित्रादिषु वक्षस्कारनगेषु चत्वारि चत्वारि कूटानि पर्वतस्योपरिष्टादुच्चैर्गतानि शृंगाणि, 'कूटानीति इस सामयिकी संज्ञा । तथा सौमनसगंधमादनयोः सप्त सप्त, इह विभक्तिलोपो वीप्सा तूत्तरत्रापि प्राकृतशैल्या विज्ञेया । चः पुनरर्थे । रुक्मिमहाहिमवतोर्वर्षधरयोरष्टावष्टौ, एकमेकं प्रति प्रत्येकं, ततः प्रत्येकं कूटानि भवंतीति सर्वत्र योज्यं ॥१३॥
चउतीस वियड्डेसु, विज्जुप्पहनिसढनीलवंतेसु ।
तह मालवंतसुरगिरि, नव नव कूडाइं पत्तेयं ॥१४॥ चउतिसेत्ति-चतुस्त्रिंशति वैताढ्येषु विजयभरतैरवतविच्छेदकेषु दीर्घवैताढ्येषु, तथा विद्युत्प्रभश्च निषधश्च नीलवांश्च ते
तथोक्ताः तेषु, तथेति सादृश्ये, माल्यवांश्च सुरगिरिश्च माल्यवत्सुरगिरी, तयोस्तथोक्तयोः प्राकृतशैल्या विभक्तिलोपः, एतेषु जीवविचारादि-15 प्रत्येकमेकोनचत्वारिंशति पर्वतेषु नव नव कूटानि भवंति ॥१४॥ तथाप्रकरण
हिमसिहरिसु इक्कारस, इय इगसट्ठी गिरिसु कूडाणं । चतुष्टयम्
एगत्ते सव्वधणं, सय चउरो सत्तसठ्ठी य ॥१५॥ हिमेत्ति-हिमेति पदैकदेशेऽपि पदसमुदायोपचारात् हिमवान्, यथा भीमो भीमसेनः दृष्टश्च, हिमवांश्च शिखरी च
రసాగరాగరాగరాగరిగరిగరిగరిగరిగరి
m6060606/06A6AGionardoin
॥१५॥