SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ | जंबूद्वीप चउतीसुं विजयेसु, उसहकूडा अट्ठ मेरू जंबुमि । अट्ठ य देवकुराए, हरिकूडहरिस्सहे सट्ठी ॥१७॥ चउतीसुं इति-ऋषभकूटानि प्रागुक्तस्थानानि विजयेषु जिनाधुत्तमपुरुषोत्पत्तिक्षेत्रेषु चतुस्त्रिंशत् भवंति । तथा मेरौ मंदरगिरौ 18 संग्रहणी | जंब्वामनादृतदेवनिवासवृक्षे प्रत्येकमष्टावष्टौ, चः समुच्चये, देवकुराविति, तदाधेये शाल्मलिवृक्षऽष्टावष्टसंख्यानि तथाहि-मेरुकूटानि शीताशीतोदोभयकूलवर्तीनि दिग्गजनामानि, उत्तरकूरौ जंबूवृक्षसत्कवनमध्ये प्राक् प्रपंचितान्यष्टौ कूटानि, एवमेव देवकुरौ शाल्मलिवनमध्येऽष्टावेव, हरिकूटहरिस्सहकूटे विद्युत्प्रभमाल्यवतोर्वक्षस्कारयोरुपरिस्थिते, सामस्त्येन किं जातमित्याह-'सट्ठीति' ३ षष्टिस्तिस्रो विंशतय इति गाथार्थः ॥ इह यत् हरिकूटहरिस्सही भूमिस्थकूटानां मध्ये निबद्धौ तन्न घटते, तयोर्वक्षस्कारयोरुपरिभावात्, जीवविचारादि- तदुक्तं-"विज्जुप्पहे हरिकूडो हरिस्सहो मालवंतवक्खारे" इति । तथैतादृशाभिधानं भूमिकूटमपरं जंबूद्वीपमध्ये न दृश्यते, बृहत्क्षेत्रसमासाद्यनुसारतः, ये तु वक्षस्कारशिरःस्थे हरिकूटहरिस्सहकूटे, ते गिरिकूटप्रस्तावे सप्तषष्ट्यधिकचतुःशतकूटमध्ये चतुष्टयम् B/ पठिते, तत "इय अडवन्नं धरणिकूटो" इति पाठो युक्तः, एतदर्थमाह, इत्युक्तप्रकारेण धरणिस्थानि कूटानि धरणिकूटानि | अष्टापंचाशद् भवंति । तथा च यद्यपि भूमिस्थिताः शिलोच्चयाः सर्वेऽपि पर्वता भण्यंते, तथाप्येषां क्षेत्रसमासादिषु कुटानीति 60606060606od Kor6worronsiduGol6doiidnironioniwood प्रकरण 6006006
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy