SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ जीवविचारादिप्रकरणचतुष्टयम् | समस्तमनोरथातिथिपदार्थसमासादितपरमानंदसंदोहा, गगनगमनसामर्थ्यसमन्विता विद्याधराः सुखमासते । पुनर्दशयोजनान्युपरिष्टादारुह्य विद्याधर श्रेणिसमाऽविषमोन्नतभूमिरिंद्राभियोगिकदेवकृतनिवासा श्रेणिद्वयी समस्ति । ततोऽपि पंचसु योजनेषूपरि दशयोजनानि विस्तीर्णं वेदिकावनखंडमनोहरं, अनल्पकल्पवासिदेवक्रीडायोग्यं स्थानमास्ते । तत्र | सपादषट्योजनोच्छ्रयाणि तावन्मूलविस्ताराणि उपरिष्टात् सार्द्धद्वादशक्रोशायामानि नव कूटानि । तथाहि, सिद्धयतन| दक्षिणार्द्ध भरत - खंडप्रपात - माणिभद्र - विजयढ्या-पूर्णर्भंद्र - तमिस्त्रागुह - उत्तरार्द्ध भरत - वै श्रमणनामानि तेषु | माणिभद्रविजयाढ्यपूर्णभद्रकूटानि हिरण्यमयानि, अपराणि षट् रत्नमयानि, प्रथमे पूर्वदिग्वर्त्तिनि (कूटे) क्रोशदैर्ध्य क्रोशार्द्धविस्तीर्णं चत्वारिंशदर्गलचतुर्दशधनुः शतोच्छ्रायं सिद्धायतनं, तस्मिन् पंचधनुःशतोच्चानि तदर्द्धविस्ताराणि त्रीणि द्वाराणि तिसृषु दिक्षु । तद्यथा- प्राच्यां प्रथमं द्वारं, द्वितीयं दक्षिणस्यां तृतीयमुदीच्यां प्रतीच्यां तु न किंचिदिति । किंच - सर्वेषु सिद्धायतनेषु | प्रासादेषु च जंबूद्वीपमध्येऽयमेव द्वारदिग्विभागः, तस्य हि बहुमध्यदेशे क्रोशचतुर्थांशायामविष्कंभा तदर्द्धपृथुला मणिपीठिका, | तस्या उपरि पंचधनुः शतायामविस्तारः तदधिकोच्छ्रायो देवच्छंदकः, तत्राष्टोत्तरं शतं प्रतिमाः, ता हि जघन्यतः सप्तहस्तप्रमाणा | उत्कर्षतः पंचधनुः शतोच्चा ऋषभवर्द्धमानचंद्राननवारिषेणाख्याः संति । पूर्णकलशनागदंतशालभंजिकाजालकटकादिरचना जंबूद्वीप संग्रहणी ॥१३५॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy