SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् संपइ तुम्ह भत्तस्स दंडगपयभमणभग्गहिययस्स । दंडतिअविरइ सुलह लहु मम दिंतु मुक्खपयं ॥३९॥ संप्रत्यथ हे जिना ! इति शेषः मम मह्यं लघु शीघ्रं मोक्षपदं ददतु । किं विशिष्टाय मह्यं ? तुम्ह भत्तस्स - युष्माकं | भक्तस्य, पुनः किंविशिष्टस्य ? मम दंडगपयभमणभग्गहिययस्स दण्डकपदेषु भ्रमणं तेन भग्नं हृदयं यस्य स तस्य किं विशिष्टं मोक्षपदं ? 'दंडतिअविरइसुलहं' दंडा मनोवचः कायदंडास्तेषां त्रयं दण्डत्रयं तस्माद् या विरतिर्विरमणं तया सुलभं सुप्राप्यम् ॥३९॥ सिरिजिणहंसमुणीसररज्जे सिरिधवलचंदसीसेण । गजसारेण लिहिया एसा विन्नत्ति अप्पहिआ ॥४०॥ श्रीजिनहंससूरिमुनीश्वरराज्ये गजसारेण एषा विज्ञप्तिर्लिखिता, किंविशिष्टा विज्ञप्तिः ? आत्महिता - आत्मनः हिता हितकारिका उपलक्षणत्वात्परेषां च, किंविशिष्टेन गजसारेण ? श्रीधवलचन्द्रनामाप्राग्वाटवंशीयोपाध्यायस्तस्य शिष्येणेति ॥३५॥ evere दंडक ॥११७॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy