________________
जीवविचारादि
प्रकरण
चतुष्टयम्
संपइ तुम्ह भत्तस्स दंडगपयभमणभग्गहिययस्स । दंडतिअविरइ सुलह लहु मम दिंतु मुक्खपयं ॥३९॥
संप्रत्यथ हे जिना ! इति शेषः मम मह्यं लघु शीघ्रं मोक्षपदं ददतु । किं विशिष्टाय मह्यं ? तुम्ह भत्तस्स - युष्माकं | भक्तस्य, पुनः किंविशिष्टस्य ? मम दंडगपयभमणभग्गहिययस्स दण्डकपदेषु भ्रमणं तेन भग्नं हृदयं यस्य स तस्य किं विशिष्टं मोक्षपदं ? 'दंडतिअविरइसुलहं' दंडा मनोवचः कायदंडास्तेषां त्रयं दण्डत्रयं तस्माद् या विरतिर्विरमणं तया सुलभं सुप्राप्यम् ॥३९॥
सिरिजिणहंसमुणीसररज्जे सिरिधवलचंदसीसेण ।
गजसारेण लिहिया एसा विन्नत्ति अप्पहिआ ॥४०॥
श्रीजिनहंससूरिमुनीश्वरराज्ये गजसारेण एषा विज्ञप्तिर्लिखिता, किंविशिष्टा विज्ञप्तिः ? आत्महिता - आत्मनः हिता हितकारिका उपलक्षणत्वात्परेषां च, किंविशिष्टेन गजसारेण ? श्रीधवलचन्द्रनामाप्राग्वाटवंशीयोपाध्यायस्तस्य शिष्येणेति ॥३५॥
evere
दंडक
॥११७॥