________________
वाऊवणस्सइ च्चिअ अहिआ अहिआ कमेणिमे हुंति ।
सव्वेवि इमे भावा जिणा ! मएऽणंतसो पत्ता ॥३८॥ पर्याप्ता मनुष्याः सर्वस्तोकाः, कथं ? सर्वस्तोकसंख्यात्वात्, तेभ्यो बादराग्निरसंख्यातगुणः, तस्मात् वैमानिका असंख्यातगुणाः, तेभ्यो भवनपतय असंख्यातगुणाः, तेभ्यो नारका असंख्यातगुणाः, तेभ्यो व्यन्तरा असंख्यातगुणाः, तेभ्यो ज्योतिष्काः | संख्यातगुणाः, तेभ्यश्चतुरिन्द्रियाः संख्यातगुणाः, तेभ्य पञ्चेन्द्रियास्तिर्यंचो विशेषाधिकाः, तेभ्यो द्वीन्द्रियाः विशेषाधिकाः, | तेभ्य: त्रीन्द्रिया विशेषाधिकाः, तेभ्यः पृथिवीकायिका जीवा असंख्यातगुणाः, तेभ्यः अप्कायिका जीवा असंख्यातगुणाः
१॥३७॥ जीवविचारादि- ६ तेभ्यो वायुकायिका संख्यातगुणा, तेभ्यो वनस्पतिजीवा अनंतगुणाः । एते पञ्चदशप्रकारा जीवभेदा अनुक्रमेण अधिका प्रकरणचतुष्टयम्
ज्ञेयाः । तत्र केचित् संख्यातगुणाः, केचिदसंख्यातगुणाः, केचित् विशेषाधिकाः, केचिदनंतगुणाः इति । 2 अथ स्तोत्रकर्ता स्वकीयस्वरूपं प्रार्थनां च कुर्वनाह-'सव्वेवि इमे भावा जिणा ! मएऽणंतसो पत्ता' हे जिनाः ! सर्वेऽपि १
पूर्वोक्ताश्चतुर्विंशति दण्डका मया अनंतशोऽनंतान् वारान् प्राप्ताः ॥३८॥
Gooool6d6d6d6om
word/dr6wom6oKddardGition
॥११६॥