SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरणचतुष्टयम् जति संमुच्छि मणुआ पुढवाइदसपएसु नियमेण । आगच्छंत अडए (?) तेउवाउर्हितो न हुंति नरा ॥ इदं त्रयोविंशतितमं द्वारं २३ ||३५|| अथ चतुर्विंशतितमं वेदद्वारमाह वेअतिअतिरिनरेसु इत्थिपुरिसो अ चउविहसुरेसु । थिरविगलनारएसु नपुंसवेओ हवइ एगो ॥ ३६ ॥ तिर्यग्नरेषु वेदत्रिकं पुं-स्त्री - नपुंसकरूपं, स्त्री-पुरुषश्चेति वेदद्वयं चतुर्विधदेवेषु, स्थिराः पृथिव्यप्तेजोवायुवनस्पतिरूपाः | पञ्च विकलाः द्वि-त्रि- चतुरिन्द्रियाः नारका एतेषु एका नपुंसकवेद एव इति वेदद्वारं, इत्यनेन जातानि चतुर्विंशतिद्वाराणि सम्पूर्णानि २४ || ३६ | अथात्रानुक्तमपि अल्पबहुत्वद्वारमाह - पज्जमणुबायरग्गिवेमाणिअभवण निरय वंतरिआ । जोइसच उपणतिरिआ बेइंदितेइंदिभूआऊ ॥३७॥ दंडक ॥११५॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy