SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् विकला द्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रियाः पृथिव्यादिदशकात् पूर्वोक्तात् 'इंति' आगच्छन्ति इति विकलानां गतिः पुनस्तत्रैव मृत्वा यान्ति इति विकलानां गत्यागती, दंडका जाता: द्वाविंशतिः । अथ तिरश्चां गंत्यागती आह गमणागमणं गब्भयतिरिआणं सयलजीवठाणेसु । - गर्भजतिरश्च सकलजीवस्थानेषु चतुर्विंशतिदण्डकेषु गमनं गतिः आगमनं च भवतीति तिरश्चां गत्यागती, दण्डका जातास्त्रयोविंशतिः । अथ मनुष्यस्य गत्यागती आह — सव्वत्थ जंति मणुआ तेउवाउहिं नो इंति ॥३५॥ मनुष्याः सर्वत्र चतुर्विंशतिदण्डकेषु मृत्वा यान्ति, संहनन - कालादिसद्भावे मुक्तावपि यान्ति इति गतिः, तेजोवायुभ्यां | सकाशात् नागच्छन्ति इति मनुष्याणां गत्यागती, इति गत्यागती आश्रित्य इति चतुर्विंशतिदण्डकलापनिका । अत्र संमूच्छिममनुष्याणामधिकारो नास्ति तथापि सोपयोगत्वेन तेषां गत्यागती अनया गाथया ज्ञेये, तथाहि - दंडक ॥११४॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy