SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ दडक సరిగసాగగంగసాగసాంగసౌగంగరాగరాదు पुढवाइदसपएसु पुढवीआऊवणस्सई जंति । ___ पृथिव्यपवनस्पतयः पृथिव्यादिदशपदेषु आगच्छन्ति, पृथिव्यादिदश पदानीमानि पृथिव्यप्-तेजो-वायु-वनस्पति-द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रिय-गर्भजतिर्यग्-गर्भजमनुष्याः, इति पृथिव्यादित्रयाणां गत्यागती, दण्डका जाताः सप्तदश । अथ तेजोवाय्वोर्गत्यागती आह - पुढवाइदसपएहिं तेउवाउसु उववाओ ॥३३॥ तेउवाऊ गमणं पुढवीपमुहंमि होइ पयनवगे । पृथिव्यादिदशपदानां तेजोवाय्वोर्विषयेषूपपातः गतिरित्यर्थः, तेजोवाय्वोर्गमनं-आगतिः पृथिव्यादिपदनवके भवति गर्भजमनुष्ये तयोरागते अभावात् इति तेजोवाय्वोर्गत्यागती दण्डका जाता एकोनविंशतिः ॥३३॥ अथ विकलानां गत्यागती आह - पुढवाइठाणदसगा विगला इंति अ तहिं जंति ॥३४॥ 606060600606060060606006 जीवविचारादिप्रकरणचतुष्टयम् ॥११३॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy