________________
दडक
సరిగసాగగంగసాగసాంగసౌగంగరాగరాదు
पुढवाइदसपएसु पुढवीआऊवणस्सई जंति । ___ पृथिव्यपवनस्पतयः पृथिव्यादिदशपदेषु आगच्छन्ति, पृथिव्यादिदश पदानीमानि पृथिव्यप्-तेजो-वायु-वनस्पति-द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रिय-गर्भजतिर्यग्-गर्भजमनुष्याः, इति पृथिव्यादित्रयाणां गत्यागती, दण्डका जाताः सप्तदश । अथ तेजोवाय्वोर्गत्यागती आह -
पुढवाइदसपएहिं तेउवाउसु उववाओ ॥३३॥
तेउवाऊ गमणं पुढवीपमुहंमि होइ पयनवगे । पृथिव्यादिदशपदानां तेजोवाय्वोर्विषयेषूपपातः गतिरित्यर्थः, तेजोवाय्वोर्गमनं-आगतिः पृथिव्यादिपदनवके भवति गर्भजमनुष्ये तयोरागते अभावात् इति तेजोवाय्वोर्गत्यागती दण्डका जाता एकोनविंशतिः ॥३३॥ अथ विकलानां गत्यागती आह -
पुढवाइठाणदसगा विगला इंति अ तहिं जंति ॥३४॥
606060600606060060606006
जीवविचारादिप्रकरणचतुष्टयम्
॥११३॥