________________
widioHd6d6d6d6d6d6omind
दुर्घटं दण्डकस्तोत्रं व्याख्यातुं येन तेन च । न शक्यते स्फुरद्बोधाभावेन भविनां पुरः ॥१॥ प्रयाति सुगमं तस्माद् व्याख्यानं विहितं स्फुटं । स्वयं व्याख्यानयन्तु द्राक् श्रीगुरोर्वाचनां विना ॥२॥ संवतिरस्य (स) निधिगुहमुखसोम (१६१६) मिते नभसि कृष्णपक्षे च । अमदावादे हाजापटेलपोलीस्थशालायां ॥३॥ श्रीमत्खरतरगच्छाधीश्वरजिनचन्द्रसूरिशिष्योऽभूत् । गणिः सकलचन्द्रनामा रीहडगोत्री च पुण्यात्मा ॥४॥ तच्छिष्यसमयसुन्दर एतां वृत्तिं चकार चारुतया । अतिसुगमां सुबोधां पठन्तु भो ! पाठयन्तु द्राक् ॥५॥
इति श्रीसमयसुन्दरोपाध्यायकृता दण्डकस्तोत्रवृत्तिः ।' श्रीरस्तु कल्याणमस्तु ॥ श्री ॥
66006d6d660060060060060
जीवविचारादिप्रकरणचतुष्टयम्
| ॥११८॥