SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ resuggesregamyrepreya पज्जपणतिरिमणुअ च्चिय चउव्विहदेवेसु गच्छंति ॥२९॥ संखाउ पज्जपणिदि तिरिनरेसु तहेव पज्जत्ते । भूदगपत्तेअवणे एएसु च्चिअ सुरागमणं ॥३०॥ पर्याप्तास्तिर्यंचो मनुष्याश्च चतुर्विधदेवेषु गच्छन्ति न शेषजीवाः, एतावता एतयोर्द्वयोर्देवेषु गतिरुत्पत्तिः इति गतिः । ॥२९॥ अथ देवाश्च्युत्वा कुत्र गच्छन्ति इति आगतिमाह-संख्यातायुष्केषु तिर्यग्नरेषु तथैव पर्याप्ते भूदकप्रत्येकवने-पृथिवीजल-प्रत्येकवनस्पतिरूपे एतावता एतेषु दण्डकपञ्चकेषु सुराणां आगमनमयमर्थः-गर्भजपर्याप्तास्तिर्यंचो मनुष्याश्च देवाः | भवन्ति, देवाश्च्युत्वा पञ्चेन्द्रियतिर्यग्मनुष्यपृथिव्यपवनस्पतिषु आगच्छन्ति इति देवानां गत्यागती इति त्रयोदशदण्डका देवसम्बन्धिनो जाताः ॥३०॥ अथ तिर्यग्नरयोर्गत्यागती आह - पज्जत्तसंखगब्भय तिरियनरा निरयसत्तगे जंति । 606d6d6d6dooooooooooooo जीवविचारादि-15 प्रकरणचतुष्टयम् ॥१११॥ doo6n
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy