SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् चविहसुरतिरिएसु नरएसु अ दीहकालिगीसन्ना । विगले हेउवएसा सन्नारहिया थिरा सव्वे ॥२८॥ अथ ग्रन्थकर्ता वक्ति-अहं संज्ञात्रिकं चतुर्विंशतिदण्डकेषु वक्ष्यामि ||२७|| तथाहि-चतुर्विधसुरेषु तिर्यक्षु नरकेषु च दीर्घकालिकी संज्ञा भवति, यस्यां दीर्घकालोऽतीतोऽनागतो वर्तमानो विषयो ज्ञेयतया इति व्युत्पत्तेः, तथा विकले - द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियरूपे हेतूपदेशिकी संज्ञा अव्यक्तकिंचिन्मनोज्ञानसहिता वर्तमानविषया | इत्यर्थः, तथा स्थावराः पञ्चापि सर्वे संज्ञारहिताः विशिष्टैतत्संज्ञारहिता इत्यर्थः ॥२८॥ दंडक मणुआण दीहकालियदिट्टिवाओवएसिया केवि । मनुष्याणां दीर्घकालिकी संज्ञा, केचित् पञ्चेन्द्रिया द्रष्टिवादोपदेशिकीसंज्ञासहिता भवन्ति क्षायोपशमिकादिसम्यक्त्वसहिताः, पञ्चेन्द्रियतिर्यंचोऽपि केऽपि द्रष्टिवादोपदेशिकीसंज्ञासहिता भवन्ति परमल्पत्वान्न विवक्षिताः इति एकविंशतितमं द्वारं २१ । ॥११०॥ अथ द्वाविंशतितमं त्रयोविंशतितिमं च द्वारद्वयं संलग्नमेवाह -
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy