SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सुर-नर-तिर्यग-नरकेषु षट्पर्याप्तयो भवन्ति तथा स्थावरे पृथिव्यादिपञ्चके भाषा-मनःपर्याप्तिद्वयरहिताश्चतस्रो भवन्ति ॥२६॥ ७ तथा विकले द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियरूपे मनो विना पञ्च पर्याप्तयो भवन्ति इति एकोनविंशतितमं पर्याप्तिद्वारम् | १९ । अथ विंशतितमं किमाहारे त्ति द्वारमाह - छद्दिसि आहार होइ सव्वेसि । पणगाइपए भयणा । सर्वेषां चतुर्विंशतिदण्डकानां षट्भ्यो दिग्भ्य आगतानां पुद्गलानामाहारो भवति, पंचदिगादिके आहारे भजना, अयं जीवविचारादि परमार्थः-लोकान्तवर्तिनां जीवानां पञ्चदिशो भवति, लोकनिष्कुटस्थानानां चतुर्दिक्कोऽपि भवति इति किमाहारद्वारं २० । प्रकरणचतुष्टयम् अथैकविंशतितमं संज्ञारूपं द्वारमाह - अह सन्नितिअं भणिस्सामि ॥२७॥ وووووووو weaguggregugry Dawengreganeeye
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy