SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ दंडक १ अचक्षुर्दर्शन २ अवधिदर्शन ३ केवलदर्शनवंतो ४ भवन्ति, शेषेषु दण्डकेषु नारक-सुर-तिर्यग्रुपेषु पञ्चदशदण्डकेषु चक्षुर्दर्शन १ अचक्षुर्दर्शन २ अवधिदर्शन ३ रूपं दर्शनत्रयं भवति केवलं न स्यात् इति एकादशं द्वारम् ॥१७॥ अथ शशज्ञानाज्ञानयोभरद्वयं द्वादशत्रयोदशरूपं सम्मिलितमेवाह - अन्नाणनाण तिअ तिअ सुरतिरिनिरए थिरे अनाणदुगं नाणन्नाण दुविगले मणुए पणनाणतिअनाणा ॥१८॥ सुर-तिर्यग-नरके पञ्चदशदण्डके अज्ञानत्रिकं यथा-मत्यज्ञान-श्रुताज्ञान-विभंगज्ञानरूपं ज्ञानत्रिकं च मतिज्ञान-श्रुतज्ञान अवधिज्ञानरूपं च भवति । जीवविचारादि ननु ज्ञानाज्ञानयोः परस्परं विरोधात् कथं द्वयमपि पञ्चदशदण्डकेषु एकत्वं भवति? उच्यते-एतेषां मध्ये यस्मिन् दण्डके चतुष्टयम् सम्यक्त्वं तत्र ज्ञानं यत्र च मिथ्यात्वं तत्राज्ञानं ततो न विरोधः । तथा स्थिरे पृथिव्यादिपञ्चकरूपे अज्ञानद्वयं मत्यज्ञानं श्रुताज्ञानं च । इह यद्यपि सिद्धान्ताभिप्रायेण पृथिवी-जलवनस्पतिषु सम्यक्त्वं वमतां देवानामुत्पादे सास्वादनसद्भावाच्च मति-श्रुतज्ञाने भवतः परमत्र नाधिकृते, तथा नाणन्नाणदुविगले' Hidiomon66d6d6onor6006om పొగరుగాగసాంగసౌగసాగసాంగసౌగసౌగంగలో प्रकरण ॥१०३॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy