________________
दंडक
१ अचक्षुर्दर्शन २ अवधिदर्शन ३ केवलदर्शनवंतो ४ भवन्ति, शेषेषु दण्डकेषु नारक-सुर-तिर्यग्रुपेषु पञ्चदशदण्डकेषु चक्षुर्दर्शन १ अचक्षुर्दर्शन २ अवधिदर्शन ३ रूपं दर्शनत्रयं भवति केवलं न स्यात् इति एकादशं द्वारम् ॥१७॥ अथ शशज्ञानाज्ञानयोभरद्वयं द्वादशत्रयोदशरूपं सम्मिलितमेवाह -
अन्नाणनाण तिअ तिअ सुरतिरिनिरए थिरे अनाणदुगं
नाणन्नाण दुविगले मणुए पणनाणतिअनाणा ॥१८॥ सुर-तिर्यग-नरके पञ्चदशदण्डके अज्ञानत्रिकं यथा-मत्यज्ञान-श्रुताज्ञान-विभंगज्ञानरूपं ज्ञानत्रिकं च मतिज्ञान-श्रुतज्ञान
अवधिज्ञानरूपं च भवति । जीवविचारादि
ननु ज्ञानाज्ञानयोः परस्परं विरोधात् कथं द्वयमपि पञ्चदशदण्डकेषु एकत्वं भवति? उच्यते-एतेषां मध्ये यस्मिन् दण्डके चतुष्टयम् सम्यक्त्वं तत्र ज्ञानं यत्र च मिथ्यात्वं तत्राज्ञानं ततो न विरोधः ।
तथा स्थिरे पृथिव्यादिपञ्चकरूपे अज्ञानद्वयं मत्यज्ञानं श्रुताज्ञानं च । इह यद्यपि सिद्धान्ताभिप्रायेण पृथिवी-जलवनस्पतिषु सम्यक्त्वं वमतां देवानामुत्पादे सास्वादनसद्भावाच्च मति-श्रुतज्ञाने भवतः परमत्र नाधिकृते, तथा नाणन्नाणदुविगले'
Hidiomon66d6d6onor6006om
పొగరుగాగసాంగసౌగసాగసాంగసౌగసౌగంగలో
प्रकरण
॥१०३॥