________________
विकले द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियरूपे ज्ञानमज्ञानं च द्वयमपि स्यात् तेषां सम्यक्त्वे सति ज्ञानं मिथ्यात्वे सत्यज्ञानं, तथा शमनुष्ये ज्ञानपञ्चकं परं सम्यक्त्वे सति, मनुष्येऽज्ञानत्रयमपि परं मिथ्यात्वे सति इति द्वादशं त्रयोदशं च द्वारम् १२-१३ ॥१८॥ अथ चतुर्दशयोगद्वारमाह -
इक्कारस सुरनिरए तिरिएसु तेर पनर मणुएसु ।
विगले चउ पण वाए जोगतिगं थावरे होइ ॥१९॥ 'सुर-निरए' चतुर्दशदण्डके एकादशयोगा भवन्ति । औदारिक-औदारिकमिश्र-आहारक-आहारकमिश्राणां चतुर्णामभावात्।
। तथा तिरिएसु तेर-तिर्यक्षु त्रयोदशयोगाः आहारक-आहारकमिश्रयोः अभावात्, मनुष्येषु पञ्चदश योगाः भवन्ति, विकलेषु ।। जीवविचारादि- चत्वारो योगाः के इत्याह-औदारिक १ औदारिकमिश्र २ कार्मण ३ असत्यामृषाभाषारूपाः ४ तथा 'पण वाए' वायौ पञ्च | प्रकरणचतुष्टयम्
योगाः । औदारिक १ औदारिकमिश्र २ वैक्रिय ३ वैक्रियमिश्र ४ कार्मण ५ रूपाः, तथा 'जोगतिअं थावरे होई' स्थावरे . ३ पृथिव्यप्तेजोवनस्पतिचतुष्टयरूपे योगास्त्रयः औदारिक १ औदारिकमिश्र २ कार्मण ३ रूपाः इति चतुर्दशं द्वारं १४ ॥१९॥३.
अथ पञ्चदशमुपयोगरूपं द्वारमाह -
5066666060-60-60-60
Gion606AWoroorbondisord6ore