SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ दंडक 6060600606060606d6d6ood एकेन्द्रिये पृथिव्यप्तेजोवायुवनस्पतिरूपे एक स्पर्शनेन्द्रियं तथा द्वीन्द्रिये शंखप्रमुखे स्पर्शन-रसने द्वे इन्द्रिये, अथ त्रीन्द्रिये कीटिकाजूकादिके स्पर्शन-रसन-घ्राणानि त्रीणीन्द्रियाणि, चतुरिन्द्रिये भ्रमरादिके स्पर्शन-रसन-घ्राण-चक्षूरूपाणि चत्वारीन्द्रियाणि, पञ्चेन्द्रिये नारक-तिर्यग्-मनुष्य-देवरूपे स्पर्शन-रसन-घ्राण-चक्षुःश्रोत्राणि पञ्चेन्द्रियाणि भवन्ति इति अष्टमं इन्द्रियद्वारं सम्पूर्णम् ८ । अथ नवमं समुद्घातरूपद्वारमाह - मणुआण सत्त समुग्घाया ॥१५॥ मनुष्येषु सप्त समुद्घाताः वेदना १ कषाय २ मरण ३ वैक्रिय ४ आहारक ५ तैजस ६ केवलि ७ रूपाः ॥१५।। तथा-१ पणगब्भतिरिसुरेसु । गर्भजतिर्यग्-सुरयोः पञ्च समुद्घाताः आहारक १ केवलि २ समुद्घातौ न भवतः । तथा - नारयवाउसु चउर । नारकवाय्वोः चत्वारः समुद्घाताः आहारक १ तैजस २ केवलि ३ समुद्घातत्रयस्याभावात् । तथा - तिय सेसे । ఆగసాగనిగలాగసాగనగపొగతాగసాగసాగసాడు जीवविचारादिप्रकरणचतुष्टयम् ॥१०१॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy