________________
सुराः त्रयोदशदण्डकसत्काः सप्तहस्तप्रमाणाः भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानान्ताः ततः परं शरीरहानिसद्भावात् ॥६॥
गब्भतिरिसहसजोयण । गर्भजतिर्यञ्चः स्वयम्भुरमणसमुद्रमत्स्यादयः सहस्रयोजनाः ।
वणस्सई अहिअजोयणसहस्सं । वनस्पतिशरीरं साधिकयोजनसहस्रप्रमाणं तत्तु जलाश्रये ज्ञेयं । तदूर्ध्वं तु पृथिवीविकारः ।
नरतेइंदि तिगाऊ नरा-मनुष्या युगलिकापेक्षया, त्रीन्द्रियाः कर्णशलाकादयः त्रिगव्यूतदेहमानाः ।
बेइंदिय जोयणे बार ॥७॥
ఆగసాగగసాంగసౌగలింగంగంగంగంగం
जीवविचारादिप्रकरणचतुष्टयम्
॥९५॥