SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ थावरचउगे दुहओ अंगुलअसंखभागतणू ॥५॥ स्थावरचतुष्के पृथिव्यप्तेजोवायुरूपे दण्डकचतुष्के दुहओ त्ति द्वाभ्यां प्रकाराभ्यां जघन्योत्कृष्टरूपाभ्यां कृत्वा | अंगुलस्यासंख्यभागा तनुः शरीरमानमित्यर्थः । इह यद्यपि एतेषां चतुर्णा बादरत्वात् वाताग्निजलपृथिवीरूपाणां | परस्परमंगुलस्यासंख्यगुणवृद्धिरस्ति तथाप्यंगुलासंख्यभागमानं न व्यभिचरति ॥५॥ सव्वेसि पि जहन्ना साहाविय अंगलस्स असंखंसो । शेषाणां विंशतिदंडकानां स्वाभाविकस्य मौलस्य शरीरस्य उत्पत्तिसमये अंगुलस्यासंख्यातो भागो जघन्याऽवगाहना । 1 अथोत्कृष्टामवगाहनां प्रतिदण्डकमाह पृथक् पृथक् - जीवविचारादिप्रकरण उक्कोस पणसयधणु नेरइआ । चतुष्टयम् उत्कृष्टतः नारकाः पञ्चशतधनुःप्रमाणाः सप्तमनरकापेक्षया । सत्तहत्थ सुरा ॥६॥ 0600606060060606006606on ॥९४॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy