________________
थावरचउगे दुहओ अंगुलअसंखभागतणू ॥५॥ स्थावरचतुष्के पृथिव्यप्तेजोवायुरूपे दण्डकचतुष्के दुहओ त्ति द्वाभ्यां प्रकाराभ्यां जघन्योत्कृष्टरूपाभ्यां कृत्वा | अंगुलस्यासंख्यभागा तनुः शरीरमानमित्यर्थः । इह यद्यपि एतेषां चतुर्णा बादरत्वात् वाताग्निजलपृथिवीरूपाणां | परस्परमंगुलस्यासंख्यगुणवृद्धिरस्ति तथाप्यंगुलासंख्यभागमानं न व्यभिचरति ॥५॥
सव्वेसि पि जहन्ना साहाविय अंगलस्स असंखंसो । शेषाणां विंशतिदंडकानां स्वाभाविकस्य मौलस्य शरीरस्य उत्पत्तिसमये अंगुलस्यासंख्यातो भागो जघन्याऽवगाहना । 1 अथोत्कृष्टामवगाहनां प्रतिदण्डकमाह पृथक् पृथक् - जीवविचारादिप्रकरण
उक्कोस पणसयधणु नेरइआ । चतुष्टयम्
उत्कृष्टतः नारकाः पञ्चशतधनुःप्रमाणाः सप्तमनरकापेक्षया ।
सत्तहत्थ सुरा ॥६॥
0600606060060606006606on
॥९४॥