SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सम्यगदृष्टिः क्षायोपशमिकज्ञानयुक्तो यथाशक्ति रागादिनिग्रहपरस्तस्य दृष्टिवादोपदेशिकी संज्ञा ३ २१ । 'गइ' इति गतिर्भवान्तरे गमनम् २२ ।। _ 'आगइ' इति आगतिः परभवादागमनम् २३ ।। 'वेए' इति वेदः, स च त्रेधा तथाहि-पुरुषवेदः १ स्त्रीवेदः २ नपुंसकवेदश्च ३ २४ । इति वक्तव्यानि ॥४॥ अथ यस्मिन् दण्डके यावन्त्येतानि वक्तव्यानि भवन्ति तानि प्रतिदण्डकं प्रतिपादयन्नाह - चउगब्भतिरियवाउसु मणुआणं पंच सेसतिसरीरा चत्वारि शरीराणि-औदारिक १ वैक्रिय २ तैजस ३ कार्मण ४ रूपाणि गर्भजतिर्यग्वाय्वोर्भवन्ति, आहारकं न भवति जीवविचारादि- तस्य चतुर्दशपूर्वधरस्यैवकरणात् । अत्र 'दोवयणे बहुवयणं' इति प्राकृतसूत्रात् तिर्यग्वायुषु इति द्विवचनेऽपि बहुवचनं न पपतु प्रकरण- B/दोषाय, 'मणुआणं पंच' इति मनुष्याणां पंचापि शरीराणि भवन्ति । शेषा एकविंशतिदण्डकाः त्रिशरीराः नारकाः त्रयोदशसंख्या देवाश्च तेषां वैक्रिय १ तैजस २ कार्मण ३ रूपं शरीरत्रयं भवत्यन्येषां पृथिव्यप्तेजोवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियदण्डकानां औदारिक १ तैजस २ कार्मण ३ रूपं शरीरत्रयं भवति इति प्रथमं द्वारम् १ । अथावगाहनामानरूपं द्वितीयं द्वारमाह - 6060606060600606006060 60monilonior600606d6d6d6d चतुष्टयम् ॥२३॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy