________________
द्वीन्द्रियाः शंखादयो द्वादशयोजनप्रमाणदेहाः ॥७॥
जोयणगं चउरिंदिदेहमुच्चत्तणेण सुए भणिअं । चतुरिन्द्रियदेहं पुनरुच्चत्वेन श्रुते प्रज्ञापनादौ योजनमेकं भणितं, एतन्मानं तु भ्रमरादीनामपेक्षया ।
वेउव्वियदेहं पुण अंगुलसंखंसमारंभे ॥८॥ प्रस्तावात् जघन्यतो वैक्रियदेहमानं इदमुक्तं किं तदाह-वैक्रियदेहं प्रारम्भे वैक्रियशरीरप्रारम्भसमये अंगुलस्य संख्यातो || भागः ॥८॥ उत्कृष्टं तु वैक्रियशरीरं पृथक् पृथक् प्रसंगत आह - जीवविचारादि
देवनरअहियलक्खं तिरिआणं नव य जोयणसयाई ।
दुगुणं तु नारयाणं भणि वेउव्वियशरीरं ॥१॥ चतुष्टयम्
देवानां मनुष्याणां चोत्कृष्टोत्तरवैक्रियशरीरं साधिकं योजनलक्षं भवति, च पुनः तिरश्चां नवयोजनशतानि, तु पुनः नारकाणां वैक्रियशरीरं द्विगुणं भणित, कोऽर्थः ? निजनिजस्वाभाविकशरीरमानात् द्विगुणं स्यात् ॥९॥ अथ प्रसंगतः
606060060606060606006doe
606060600606006006060060
प्रकरण
॥९६॥