________________
दंडक
जाता एकविंशतिः । पुनः वंतरजोइसिअवेमाणित्ति व्यन्तराः २२ ज्योतिषिका २३ वैमानिकाश्च २४ जाताः सर्वेऽपि चतुर्विंशतिः २४ ॥२॥ अथ चतुर्विंशतिदण्डकेषु यानि चविंशतिवक्तव्यस्थानानि तानि नामत आह -
संखित्तयरी उ इमा सरीरमोगाहणा य संघयणा । सण्णा-संठाण-कसाय-लेस-इंदिय-दुसमुग्घाया ॥३॥ दिट्ठीदंसणनाणे जोगुवओगोववायचवणठिई ।
पज्जत्ति किमाहारे सन्निगइआगईवेए ॥४॥ (द्वारगाथा) जीवविचारादि
इमा तु एषा गाथा संक्षिप्ततरा वर्तते, यतो नाममात्रेण चतुर्विंशति वक्तव्यानि सूचितानि न विस्तरतः । तत्र प्रथमं वक्तव्यंश
शरीरं, तत् शरीरं पञ्चधा वर्तते, तथाहि-औदारिकं १ वैक्रियं २ आहारकं ३ तैजसं ४ कार्मणं ५ च । अत्रायं भावार्थ:-18 चतुष्टयम्
। एतेषां पञ्चशरीराणां मध्ये कति शरीराणि कस्मिन् दण्डके लभ्यन्ते? एवं सर्वत्र दण्डकेषु सर्वेषां वक्तव्यानां भावना कार्या
eggregorygengreputyresorry
6006060060060060060060060060
प्रकरण
॥८९॥