________________
८२
कुवलयानंदः सममित्येतत्तुक्रियाविशेषणंसहार्थत्वेनाप्युपपन्न वधूषुश्लिष्ट विशेषणार्थान्वयात्प्राक्द्रागप्रतीतंसाम्यंनालंबते तस्मादर्थ सौंदर्यबलादेवतदन्वयानुसंधानमितिगूढ श्लेषः।तदनुतद्वला देवसमशब्दस्यसाधार्थकल्पनभितिवाच्यस्यैवोपमालंका रस्यांगमयमित्यलंप्रपंचेन । तस्मात्सिद्धं श्लेषत्रैविध्यं एवंच श्लेषःप्रकारांतरेणापिद्विविधःसंपन्नः । उदाहरणगतेष्वनकी लालवाहिनीपत्यादिशब्देषुपरस्परविलक्षणंपदभंगमनपेक्ष्या नेकार्थक्रोडीकारादर्भगः सर्वदोमाधवःयोगंगाहरिणाहितश तिनेत्यादिशब्देषुपरस्परविलक्षणंपदभंगमपेक्ष्यनानार्थकोडी कारात्सरंगःश्लेषइति । तत्रसभंगश्लेषःशब्दालंकारः अभंग श्लेषस्त्वर्थालंकारइतिकेचित् । उभयमपिशब्दालंकारइत्य न्ये । उभयमप्यर्थालंकारइतिस्वाभिप्रायः। एतद्विवेचनंतुचि
त्रमीमांसायांद्रष्टव्यम् ॥ ६३॥ ६४ ॥ नन्वत्रापिसममित्यस्यतुल्यार्थखात्साधर्म्यनिबंधोस्तीतिकुतोनश्लेषाक्षेपस्तत्राह । स ममिति । द्राक्शीघ्रं । साम्याथसाम्यार्थकलं । तथाचानुपपत्त्यभावात्तन्मूलका क्षेपोनसंभवतीतिभावः । कथंतर्हितदवगमस्तत्राहं । अर्थसौंदर्येति । विशेषणानांवधू भिरन्वयेचमत्कृतेरनुसंधानात्तदन्वयतात्पर्य ग्रहइतिभावः । तदनुश्लेषानुसंधानानंतरं, तद्वलाच्लेषबलात्।साधार्थेति।साधर्म्यरूपार्थस्येसर्थः। अर्थसाम्याभावेपि सकलक लंपुरमेतज्जातंसंप्रतिसुधांशुबिंबमिवेसादिवच्छब्दसाम्यस्यसंभवादितिभावः। एवका रेणव्यंग्यखव्यवच्छेदः। तत्रतयोर्मध्याशब्देति।जनुकाष्ठन्यायनशब्दयोरेवश्लिष्टवादि तिभावः । अर्थेति शब्दाभेदादेकलुतगतफल द्वयन्यायेनार्थयोरेवश्लिष्टत्वादितिभावः । केचिदलंकारसर्वसकारादयः। उभयमपीति सभंगाभंगश्लेषद्वयमपीयर्थः। शब्दस्यपरि वृत्त्यसहसेनान्वयव्यतिरेकाभ्यांतद्गतखावधारणादितिभावः। अन्येमम्मटभट्टाः। नन्व भिप्रायस्यार्थालंकारमध्यकथनादवगतस्यापिविशेषतःकथनमंतरेणकथमुपपत्तिरिया शंक्याह एतदितिायद्यप्युत्प्रेक्षाग्रंथानंतरंचित्रमीमांसानकापिदृश्यते तथाप्ययमाशयउ भीयते । चमत्कारेऽर्थमुखप्रेक्षिखादर्थालंकारखमिति । अनुप्रासयमकादेस्तुनचमत्का रेऽर्थमुखप्रेक्षिसमितिनतेषामर्थालंकारसमपितुशब्दवैचित्र्यात् । शब्दालंकारनमेवेति ॥६३ ॥ ६४ ॥ इसलंकारचंद्रिकायांश्लेषप्रकरणम् ॥