SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः ८१. अगिजरठाअसंतकठिनाः । प्रकामगुरितिमहसः। अलघुभिर्विलंबमानैर्मेधैाप्ताः । निरंतरंपाणिनामगम्यरूपाःपरिणतातिर्यक्रंतप्रहारिणोदिग्गजायासुताः। वृद्धवेश्या पक्षेतु जरठाजीर्णाःपयोधरा कुचा अगम्या संगमायोग्या परिणतेप्रकटेदिककरिकेया सांताइसर्थः । दिग्वर्तुलंदशानक्षतं करिकानखक्षतं । दिग्दष्टवर्तुलाकारकरिकानखरेखि केतियादवः। मंदमिति ओषधीनांपत्युश्चंद्रस्यासन्निधौससर्यमोपलाःसूर्यकांतामंदीभूत मनिधृतवंतः। तमादर्शितःश्वयथुःपुष्टख्येनतथाऽभवत् । दृष्टयस्तिमिरजंदोषाध्यसि षेविरे । पक्षांतरे ओषधिपतिर्वैधः । एवंमंदाग्निवशोथतिमिराणिरोगविशेषाः। तृ त्तांतादिरित्यादिपदाद्रोगिवैद्यवृत्तांतःपरिगृह्यते । अभंगश्लेषइति । तथाच श्लेषस्थले व्यंजनाविरहादप्रकृतेतत्स्वीकारेश्लेषव्यवहारःसर्वेषामनुपपन्नास्यादितिभावः ॥ यथावा ॥ रम्याइतिप्राप्तवतीःपताकारागंविविक्ताइतिवर्द्ध यंतीः॥ यस्यामसेवंतनमवलीकाःसमंवधूभिर्वलभीर्युवानः॥ अत्रद्वितीयांतविशेषणसमर्पितार्थातराणांशब्दसामर्थ्येनव धूभिरन्वयः विभक्तिभेदात्। नचविभक्तिभेदेपितदन्वयाक्षेप कंसाधर्म्यमिहनिबद्धमस्ति । यतः 'एतस्मिन्नधिकपयाश्रियं वहंत्यःसंक्षोभंपवनभुवाजवेननीताः॥ वाल्मीकेररहितरामल क्ष्मणानांसाधर्म्यदधतिगिरांमहासरस्यः॥' इत्यत्रेवाक्षिप्तश्ले षोभवेत् ॥रम्याइति । माघएवद्वारकावर्णनम् । यस्यांद्वारकायर्यायुवानोवधूभिःसमंवलभी प्रासादो परितनगृहाण्यसेवंतसेवितवंतः । किंभूताः रम्याः इतिहेतोः । पताकावैजयंती। प्राप्त वती:विविक्ताविजनाः इतिहेतोः । रागरतिवर्द्धयंतीः । नमंतिवलीकानिछादनपटल प्रांतायासांताः। वधूपक्षे पताकासौभाग्यानि । पताकावैजयत्यांस्यात्साभाग्यनाटकांक योरितिमेदिनी । रागमनुरागं । विविक्ता सतीखेनपवित्राः नमत्रिवलीकाश्चेति । न चेति । यतइसस्पइयत्रवाक्षिप्तःश्लेषोभवेदित्यग्रेतनेनान्वयः । एतस्मिमिति । तत्रैव रैवतकगिरिवर्णनं । एतस्मिन्गिरौमहत्यःसरस्यावाल्मीकेच्नेगिरांसाधम्यसादृश्यंदध तिधारयति । किंभूतानांगिरा। अरहितौसंबद्धौरामलक्ष्मणौयामुवथाभूतानां सरसीप क्षे अरहिताःसंयुक्तारामा पतयोयासांतथाभूतालक्ष्मणाःसारसवनितायामुताइति।किं भूताःसरस्यः । अधिकांजलशोभावहंसः पवनसंभूतेनवेगेनसंक्षोभंतरंगाकुलवनीता: प्रापिताः वाल्मीकि गिरस्तु । अधिकारकपयोयामुताः । पवनभुवाहनूमतावेगेननिजे नसंक्षोभमुद्भटखंप्रापिताइति ॥ ११
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy