________________
कुवलयानंदः यदत्रप्रकताप्ररुतश्लेषोदाहरणशब्दशक्तिमूलध्वनिमिच्छति प्राञ्चः । तत्प्रस्ताप्रकृताभिधानमूलकस्योपमादेरलंकारस्य व्यंग्यत्वाभिप्रायनत्वप्रकृतार्थस्यैवव्यंग्यत्वाभिप्रायं। अप्रक तार्थस्यापिशक्त्याप्रतिपाद्यस्याभिधेयत्वावश्यंभावेनव्यक्त्यन पेक्षणात्। यद्यपिप्रकृतार्थेप्रकरणबलाज्झटितिबुद्धिस्थेसत्येव पश्चान्नृपतितद्वाह्यधनादिवाचिनांराजकरादिपदानामन्योन्य सन्निधानबलात्तत्तद्विषयशक्त्यंतरोन्मेषपूर्वकमप्रस्तुतार्थःस्फु रेत्। नचैतावतातस्यव्यंग्यत्वं । शक्त्याप्रतिपाद्यमानेसर्वथैव व्यक्त्यनपेक्षणात्पर्यवसितेप्रकृतार्थाभिधानेपश्चात्स्फुरतिचेत्
कामंगूढश्लेषोभवतु । अस्तिचान्यत्रापिगूढ श्लेषः ॥ननु प्रकरणेनाभिधायानियमनादप्रकृतार्थस्यव्यंग्यवमेवेतिकथंश्लेषइसाशंक्याह यदि ति । अलंकारस्येति । नचैवंशब्दशक्तिमूलवस्तुध्वनेरुच्छेदइतिवाच्यम् । 'शनिरश निश्चतमुच्चैनिहंतिकुप्यसिनरेंद्रयस्मैलं । यत्रप्रसीदसिपुनःसभात्युदारोनुदारश्च' इत्यत्र शनिविरुद्धरूपेप्रस्तुतेऽशनिशब्देनाभिधयाप्रतीयमानेऽपितन्मूलकस्यविरुद्धावपिबद नुवर्तनार्थमेकंकार्यकुरुतइतिवस्तुध्वनेरशनिशब्दव्यक्तिमूलस्यसंभवात् । अलंकारस्ये सस्योपलक्षणखात् । अन्योन्यसन्निधानबलात्परस्परार्थसंबंध्यर्थवाचकशब्दसमभि व्याहाररूपशब्दांतरसनिधिबलात् । तथाचाप्रकृतेप्यभिधानियामकमस्तीतिभावः ए तावतापूर्वापरभावमात्रेणतस्याप्रकृतार्थस्यगूढ श्लेषइति । गूढलंचाप्रकृतखेनद्वितीयार्थ स्यशीघ्रमप्रययात् ।
अयमतिजरठाः प्रकामगुर्वीरलघुविलंबिपयोधरोपरुद्धाः॥स ततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति॥ दमग्निमधुरर्यमोपलादर्शितश्वयथुचाभवत्तमः ॥ दृष्टयस्तिमि रजंसिषेविरेदोषमोषधिपतेरसन्निधौ।अत्रहिसमासोक्त्युदाह रणयोःप्राकरणिकेर्थेप्रकरणवशाज्झटितिबुद्धिस्थेविशेषणसा म्यादप्रस्तोपिवृद्धवेश्यावृत्तांतादिःप्रतीयते तत्रसमासोक्तिर भंगश्लेषइतिसर्वेषामभिमतमेव।एवमन्यत्रापिगूढश्लेषेध्वनि बुद्धिर्नकार्या ॥अयमिति । माधेरैवतकगिरिवर्णनं । अयंगिरिस्तटीभिर्तीत्यन्वयः । किंभूताः ।