SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६८ कुवलयानंदः रइयर्थः । विद्येति । विनयसंपत्तिविनायाविद्यासाहयामनोहरापिदुष्टेसन्धयः। अ अप्रस्तुतायाविद्यायाविनयंविनादुष्टत्वमुक्तम् । यश्चेति । यःपुरुष स्वात्मास्वांतःकरणं विगर्हतेनिंदतिरामदर्शनंविनेति । रामकर्मकंरामकर्तृकंचदर्शनं विनेसर्थः । अंतरे णापीति। विनापीयर्थः। तथाचविनोक्ति रिसर्थग्रहणंनतुशब्दग्रहणमितिभावः ॥५०॥ तञ्चेत्किंचिद्विनारम्यंविनोक्तिः सापिकथ्यते ॥ वि नाखलैर्विभात्येषाराजेंद्रभवतःसभा ॥ ५९ ॥ यथावा ॥आविर्भूतेशशिनितमसामुच्यमानेवरात्रि:शस्या चिर्तुतभुजइवच्छिन्नभूयिष्ठधूमा ॥मोहेनांतर्वरतनुरियंलक्ष्य तेमुक्तकल्पागंगारोधःपतनकलुषागृह्नतीवप्रसादं ॥ अत्रतमः प्रभृतीन्विनानिशादीनांरम्यत्वंविनाशब्दमंतरेणदर्शितं॥५९॥ प्रकारांतरमाह॥तच्चेदिति। तत्प्रस्तुतंकिंचिद्विनारम्यंचेत्सापिविनोक्तिःकथ्यतइस न्वयः। इत्थंचकिंचियतिरेकेणप्रस्तुतस्यरम्यबारम्यखान्यतरवर्णनंविनोक्तिरितिप्रका रद्वयसाधारणंसामान्यलक्षणंबोध्यम् । यत्तुहृद्योविनार्थसंबंधएवविनोक्तिःहृद्यखंच विनाकृतस्यवस्तुनोरमणीयखारमणीयखाभ्यांभवतीसर्वाचीनैरुक्तंतदयुक्तम् । कार णंविनाकार्योत्पत्तिकथनरूपेविभावनालंकारेऽतिव्याप्तेर्वारणायविनार्थसंबंधप्रयुक्तम स्तुतगतरमणीयखादेरपिलक्षणेनिवेशस्यावश्यकखादिति । आविर्भूतइति ।मानवतीवि षयेनायकस्यपरामर्शोयं । इयंवरतनुरंत अंतःकरणेमोहेनमानावेशेनमुक्तकल्पाईन्यू नमुक्तालक्ष्यते । केव पूर्वरोधसस्तटस्यपतनेनकलुषाअनंतरंकालुष्यापगमात्यसादंनैर्म ल्यंगृण्हत्याश्रयंतीगंगेव तथाशशिनिचंद्रेआविर्भूतेउ दतेसतितमसामुच्यमानारात्रिरि व। एवंछिन्नोनष्टोभूयिष्ठोधूमोयस्याएवंभूतानिशिभवस्यहुतभुजोवन्हेचिःशिखेवेति । दर्शितमिति । अर्थतोबोधितमियर्थः॥५९॥ इत्यलंकारचंद्रिकायांविनोक्तिप्रकरणम्॥ समासोक्तिःपरिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्यचेत् ॥ अयमैंद्रीमुखंपश्यरक्तचुंबतिचंद्रमाः ॥ ६ ॥ यत्रप्रस्तुतवृत्तांतेवर्ण्यमानेविशेषणसाम्यबलादप्रस्तुतवृत्तांत स्यापिपरिस्फूर्तिस्तत्रसमासोक्तिरलंकारः। समासेनसंक्षेपेण प्रस्तुताप्रस्तुतवृत्तांतयोर्वचनात्। उदाहरणमयमैद्रीति।अत्र हिचंद्रस्यप्राचीप्रारंभलक्षणमुखसम्बधलक्षणेउदयेवर्ण्यमाने
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy