________________
चंद्रिकासमेतः
सहोक्तिः सहभावश्चेद्भासतेजनरंजनः ॥ दिगं तमगमत्तस्यकीर्त्तिः प्रत्यर्थिभिः सह ॥ ५७ ॥
६७
यथावा ॥ छायासंश्रयतेतलंविटपिनांश्रतिवपथैिः समंमूलं यातिसरोजलस्यजडताग्लानेवमीनैः सह ॥ आचामत्यहिमां शुदीधितिरपस्तप्ते वलोकैः समनिद्रागर्भगृहं सहप्रविशतिक्रांत वकांताजनैः ॥ जनरंजनइत्युक्तेरने नसार्दै विहरांबुराशेरित्या. दौ सहोक्तिरलंकारः ॥ ५७ ॥
सहोक्तिरितिलक्ष्यनिर्देशः । सहभावइत्यादिलक्षणं । सहभावः साहिसं । जनरंजनः सहृदय जनाल्हादकः । एवंचचमत्कृतिजनकं साहित्यं सहोक्तिरितिलक्षणं । दिगंतमिति । तस्यराज्ञःकीर्तिःप्रत्यर्थिभिः शत्रुभिः सह दिगंतमगमदियन्वयः । अत्रचतृतीयाया निरू पितत्वार्थकतयाप्रत्यर्थिनिरूपितसाहित्य वतीकीर्तिगमनाश्रयइतिबोधे एकधर्मान्वयित्वरू पसाहित्यबलात्प्रत्यर्थिनामपिंगमनान्वयप्रतीतिः । तदुक्तं । 'सासहोक्तिः सहार्थस्य बला देकंद्विवाचकं' इति । छायेति । ग्रीष्ममध्यान्हवर्णनमिदम् । छायापांथैरध्वगैः समं सार्धं विटपिनांतरूणांतलंमूलप्रदेशंसंश्रयते । कुतइत्याकांक्षायामुत्प्रेक्षते श्रांतेवेति । श्र मचात्रातपातिशयकृतो बोध्यः । एवमग्रेपि । जडताशीतलताग्लानेव सरोजलस्यमूलमधी देशं मीनैर्मत्स्यैः सहयातिगच्छति । ग्लानिर्बलापचयः । तथा अहिमाउष्णा अंशवः कराय स्यैवंभूतस्यरवेर्दीधितिस्तप्तेवसंत प्ते वसती लोकैः समं अपः जलानिआचामतिपिवति । दीधि तिःस्त्रियामित्यमरः। निद्राक्लांतेवसती कांता जनैः सहगर्भगृहमभ्यंतर गृहं प्रविशति । तत्रैवत दुद्भवात्। क्क्रांतिस्तेजोहानिः । सौकुमार्यातिशयेनतत्सौलभ्यात्कांतोपादानं । इत्यादावि ति|इंदुमतीस्वयंवरेरघुवंशे 'अनेनसार्द्धविरहांबुराशेस्ती रेपुतालीवनमर्मरेषु ॥ द्वीपांतरा नीत लवंग पुष्पैर पाकृतस्वेदलवामरुद्भिः' इतिपद्यं । अत्रसहोक्तिचमत्कारिखान्नालंकार रूपेत्यर्थः ॥ ५७ ॥ इत्यलंकार चंद्रिकायांसहोक्तिमकरणम् ॥
विनोक्तिश्वेद्विनाकिंचित्प्रस्तुतंहीनमुच्यते ॥ वि द्याहृद्यापिसाऽवद्याविनाविनयसंपदम् ॥ ५८ ॥
यथावा ॥ यश्चरामंनपश्येत्तुयं चरामोनपश्यति ॥ निंदितःस भवेल्लोकेस्वात्माप्येनंविगर्हते ॥ अत्रचरामदर्शनेनविनाहीन त्वंविनाशब्द मंतरेणैवदर्शितम् ॥ ५८ ॥
विनोक्तिरिति । किंचिद्विनामस्तुतंवर्ण्यहीनंदुष्टमुच्यते चेत्तदाविनोक्तिनामालंका