SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः चूडामणिपदेधत्तेयोदेवरविमागत। सतांकार्यातिथेयीतिबोध यनगृहमेधिनः ॥ अत्रसमागतंरविंशिरसासंभावयन्नुदयाच लास्वनिष्ठयारविधारणक्रिययासमागतानांसतामेवंगृहमेधि भिरातिथ्यंकार्यमितिसदर्थबोधयन्निबद्ध इतिसदर्थनिदर्शना। अत्रकेचित्वाक्यार्थवृत्तिपदार्थवृत्तिनिदर्शनाद्वयमसंभववस्तु संबंधनिबंधनमितितृतीयातुसंभवद्वस्तुसंबंधनिबंधनतिचव्य वहरंति। तथाहि । आद्यनिदर्शनायांवाक्यार्थयोरैक्यमसंभव तयोःसाम्येपर्यवस्यति। द्वितीयनिदर्शनायामप्यन्यधर्मोऽन्य त्रासंभवन्धर्मिणोःसाम्येपर्यवस्यति। तृतीयनिदर्शनायांतुस्व क्रिययापरान्प्रतिसदसदर्थबोधनंसंभवदेवसमतांगीकरोति। बोधयन्गृहमेधिनइत्यादौहिकारीषोग्निरध्यापयतीतिवत्सम र्थाचरणेणिचःप्रयोगः। ततश्चयथाकारीषोनिःशीतापनयनेन बदूनध्ययनसमर्थान्करोतिएवंवर्ण्यमानःपर्वतःस्वयमुपमान भावेनगृहमेधिनउक्तबोधनसमर्थान्क क्षमतोयथायपर्वतःस मागतरविंशिरसासंभावयत्येवंगृहमेधीसमागतंसंतमुचितपू जयासंभावयेदित्यतःसंभवतिबोधनसंबंधइति ॥५४॥५५॥ चूडे ति। यउदयाचलआगतंदेवंरावंचूडामणे पदेस्थानेमस्तकेधत्तेधारयति । किंकुर्वन् । गृहमेधिनोगृहस्थान्सतामातिथेयीकार्येतिबोधयन्।आतिथेयीअतिथ्य अत्रउक्तनिदर्श नात्रयविषयोकेचिदिसस्ये तव्यवहरंतीत्यनेनान्वयः।धर्मिणोरिति।धर्मयो साम्यमात्रे णचमत्कारानिष्पत्तेस्तत्कृतविवप्रतिबिंबभावेनर्मिणो साम्यावगतिरितिभावः । ग भीकरोतीति । स्वविशेषणखेनस्वीकरोतीत्यर्थः। दृष्टांततयाबोधनस्यैवतत्रविवशिक्षत खात् । एतदवोपपादयतिबोधयन्नित्यादिना। करीषंशुष्कगोमयंतस्यायंकारीषः । स मर्थाचरणेसमर्थकरणे। सामोत्पादनइतियावत् । भावप्राधान्यात् । उपमानभावेन ष्टांतलेन । एवंप्रदर्शितेनिदर्शनात्रयेनिदर्शनापदप्रवृत्तिनिमित्तस्यैकस्याभावान्नानार्थ एवनिदर्शनाशब्दइतिबाध्यं ॥ ५४॥५५॥ इसलंकारचंद्रिकायांनिदर्शनाप्रकरणम् ॥ व्यतिरेकोविशेषश्चेदुपमानोपमेययोः ॥ शैला इवोन्नताःसंतःकिंतुप्रकृतिकोमलाः ॥ ५६ ॥ अयमुपमेयाधिक्यपर्यवसायीव्यातिरेकः । यथावा ॥ पल्लवतः
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy