________________
कुवलयानंदः रूद्धयस्वयंनाशक्रिययाविशिष्टतमःस्वकीयनाशक्रिययादृष्टा तभूतयाअन्योप्येवंराजविरुद्धचेन्नश्येदित्यनिष्टपर्यवसायिन मर्थबोधयदेवनष्टभितिनिबंधनादसदर्थनिदर्शना। तथा उत्त रश्लोकेसवितास्वोदयसमयएवपद्धेषुलक्ष्मीमादधानःस्वयाप अलक्ष्म्याधानक्रिययापरान्प्रतिसमृद्धीनांफलंसुहृदनुग्रहएवे तिश्रेयस्करमर्थबोधयन्निबइतिसदनिदर्शना । यथावा ॥ उन्नतंपदमवाप्ययोलघुहेलयैवसपतेदितिब्रुवन्॥शैलशेखरग तःपृषद्गणश्चारुमारुतधुतःपतत्यधः ॥ अत्रगिरिशेखरगतोट ष्टिबिन्दुगणोमंदमारुतमात्रेणापिकंपितःपतन्लघोरुन्नतपद प्राप्तिःपतनहेतुरित्यसदर्थबोधयन्निबद्धइत्यसदर्थनिदर्शना॥निदर्शनांतरमाह ॥ अपरामिति।पूर्वविलणामियर्थः।निदर्शनामियनुषज्यते। क्रिय याऽसत्सदर्थयोर्बोधनमपरांनिदर्शनांप्राहुरितिसंबंधः सदसदर्थयोरितिवक्तव्येपिछंदो ऽनुरोधादित्यमभिधानं। समुद्राभ्राद्घइसादिसौत्रनिर्देशेनपूर्वनिपातविधेरनित्यत्रज्ञा पनातालक्षणव्याचष्टे कस्यचिदिति।अत्रासतःसतोवेतिविभागकथनंनतुलक्षणांतर्गतं । उदासीनार्थबोधनेचमत्कारिखाभावेनैवानतिप्रसंगात्।स्वक्रिययासहकारिभूतयाक्रिया विशिष्टस्यवस्तुनःसंबंध्यर्थस्यबोधनंबोधानुकूलोव्यापारोयनिबद्धयतेवर्ण्यतेसानिद र्शनेति लक्षणीअथ निवातपद्मोदरसोदराभ्यांविलोचनाभ्यामवलोकयंती॥ नकेवलंयू निमनोभवेपिव्यनक्तिकंचित्तपसःप्रभावं'इसादावतिव्याप्तिःअवलोकनक्रियाविशिष्ट याकामिन्यातपःप्रभावबोधनस्यवर्णनादितिचेत्न क्रिययेसनेनदृष्टांतविधयाबोधनस्य विवक्षितत्वात् । उक्तोदाहणेचलिंगविधयाबोधकवेनतदभावात् । इत्थंचदृष्टांततयाकि याविशिष्टस्यार्थबोधकर्सवर्ण्यमानं निदर्शनेतिपर्यवसितं नश्येदिसत्रबोधनस्यावर्णना कथमुदाहरणखमतआहातति उदाहरणइयर्थः। लक्ष्येलक्षणंसंगमयति।ततश्चेति।बोध नस्यगम्यमानखान्चेसर्थः। दृष्टांतभूतयेति । दृष्टांतेष्वनुभूतयाविद्यमानयेसर्थः। दृष्टांतोभू तःसंजातोययेतिवा ।एवंतमोवत् । चंद्रस्यापिराजखं सोमोवैब्राह्मणानांराजेत्यादिश्रुति प्रसिद्धं । अनिष्टपर्यवसायिनमर्थनाशरूपानिष्टसाधनंराजविरुद्धखरूपमर्थं। उन्नतमिति योलघुरल्पबुद्धिरल्पपरिमाणश्वसउनतंपदं उत्कर्षमुच्चस्थानंचावाप्यहेलयैवपतेदितित्रु वन्कथयन्शैलशखरगतोगिरिमस्तकवींपृषद्गणोजलबिंदुसमूहश्चारुणामदनापिमारु तेनधुत कंपितोऽधःपतत्युत्कर्षाद्धीयतेऽधोदेशेचपततीसर्थः । ध्रुवमितिपाठेबोधन स्यपूर्ववद्गम्यमानखादप्रयोगः । दृषत्कणइतिपाठेपाषाणकणइसर्थः ॥