SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६१ चंद्रिकासमेतः उपमेयेउपमानधर्मारोपएवपदार्यनिदर्शनायामाचीनैरुदाहरणात्कथमियंपदार्थनिदर्श नोच्यतइतिशंकायामाह । उभयत्रेति । उपमेये उपमानधर्मारोपेउपमानेउपमेयधर्मारोपे चेयर्थः। तथाचौपम्यपर्यवसायिखस्यैवपदार्थनिदर्शनाजीवातुलेनारोपविषयस्योपमेय खेननिवेशेषयोजनाभावादिहापिसायुक्तैवेतिभावः। नन्वेवंसतिवाक्यार्थनिदर्शनालक्ष णस्यात्रातिव्याप्तिरिसाशंक्याशयवानाह । यद्यपीति । वियोगकालीनगौडनारीगंड तलपांडिम्नःखर्जूरीमंजरीगर्भरेणुदृष्टपांडिम्नश्चयत्तद्यामैक्यारोपसत्त्वादितिभावः । अर्थविशेषविवक्षयातिव्याप्तिपरिहरन्नेवस्वाभिमतनिदर्शनाद्वयविषयविभागदर्शयति। तथापीति विशिष्टयोबिबपतिबिंबभावापन्नधर्मविशिष्टयोः एवंचवाक्यार्थशब्देनैताह शार्थविवक्षणाद्वियोगइसायुदाहरणेनातिव्याप्तिरितिभावः । उपमानेखादि । एतच स्वरूपकथन। नन्वेवंरूपेणलक्षणेनिवेशः। ताद्रूप्यरूपकातिव्याप्तिवारणायोपमाकल्पक बस्यारोपविशेषणस्यावश्यकलेनोपमाकल्पकस्तत्तद्धर्मारोपइसेतावतएवलक्षणस्यनि र्दुष्टवात् । तदुक्तं । 'अभवन्वस्तुसंबंधउपमापरिकल्पकइति । सानूप्यरूपकेतुतादूप्याव च्छिनाभेदएवविवक्षितोनपुनरुपमेतितद्वारणम् । ननु खयिसतीसायुदाहरणेकापिनि दर्शनानस्यादन्यधर्मस्यान्यत्रारोपात्रएकवाक्यखेनवाक्यार्थभेदाभावाच्च पदार्थवा क्यार्थनिदर्शनयोरसंभवादिसाशंक्याह । एवंचेति । उक्तव्यवस्थाश्रयणेचेयर्थः विशिष्टयोरिति। बिंबप्रतिबिंबभावापनवस्तुविशिष्टयोरिसर्थः। तत्रतावत्पूर्वपद्येभोशि व अस्मदभ्यर्थितानादातरिवयिसतिइतरंक्षुद्रंप्रभुमनुसरंतोर्थिनांमुद्रांचिन्हंदर्शयंतोवयं कामधेनौस्थितायांदोग्धुकामाश्चरमयोःपाश्चासयोश्चरणयोःपातैर्दुर्ग्रहंदुःखेनग्राह्यंकरभ मुष्ट्रशिशुमनुसरामइसर्थकेसकलकामदमहेश्वरकालीनक्षुद्रधनिकानुसरणकर्तुःकामधेनु स्थितिकालीनतथाविधकरभानुसरणकर्तुश्चैक्यारोपः । तत्रोपमानकोटिविशेषणयोः कामधेनुकरभयोरुपमेयकोटिविशेषणयोश्चमहेश्वरक्षुद्रधनिकयोर्यथाक्रमविवप्रतिबिंब भावोबोध्यः । एवमनुसरणयोरपि । एवंदोामिसत्राप्यब्धिगुणसमूहयोविवप्रतिबिं बभावोबोध्यः। वाक्यार्थयोःसदृशयोरितिलक्षणवाक्येवाक्यार्थशब्देनबिंबप्रति बिंबभावापन्नवस्तुविशिष्टस्वरूपयोःप्रस्तुताप्रस्तुतधर्मयोर्विवाक्ष तत्वादिति।एवंच राजसेवामनुष्याणामसिधारावलेहन।पंचा ननपरिष्वंगोव्यालीवदनचुंबनम्' इत्यत्रप्रस्तुताप्रस्तुतवृत्तांत योरेकैकपदोपात्तत्वेपिवाक्यार्थवृत्तिनिदर्शनायानक्षतिःतयो बिबप्रतिबिंबभावापन्नवस्तुविशिष्टव्यवहाररूपत्वात्।अतएव
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy