________________
कुवलयानंदः शीघ्रस्फुटतयातदवगमात्तदुपन्यासः । अरण्येति । अबुधोमूोजन सेवितोयदितिगुणी भूतसेवन क्रियापरामर्शः । उत्तरवाक्यगतेनयच्छब्देनतच्छब्दाक्षेपात् । तदरण्यरुदितं कृतमित्याद्यन्वयः । उर्तनंयवगोधूमादिचूर्णेनमलापकर्षणं । स्थलनिर्जलप्रदेशे । अ ब्जंजलजम् । ऊखरेअंकुरायोग्यक्षारभूभागे । शुनःपुच्छंश्वपुच्छं अवनामितंऋजुतासंपा दनायनम्रीकृतं । बधिरस्पकर्णेजपएवजापःप्रलापइत्यर्थः । अंधस्यमुखेतत्संमुखंदर्प णोधृतः । इसेवनिरर्थकलेनसदृशानामनेकेषांवाक्यार्थानामबुधजनसेवनरूपप्रकृतवा क्याथैऐक्यारोपःपूर्वत्रलेकस्यैवैक्यारोपइतिविशेषः ॥ ५२॥
पदार्थवृत्तिमप्येकवदंत्यन्यांनिदर्शनां ॥ त्वन्ने
त्रयुगुलंधत्तेलीलांनीलांबुजन्मनोः ॥ ५३ ॥ अत्रनेत्रयुगलेनीलांबुजगतलीलापदार्थारोपोनिदर्शना । य थावा ॥ वियोगेगौडनारीणांयोगंडतलपांडिमा ॥ अदृश्यत सखर्जूरीमंजरीगर्भरेणुषु॥ पूर्वस्मिन्नुदाहरणेउपमेयेउपमान धर्मारोपइहतूपमानेउपमेयधर्मारोपइतिभेदः । उभयत्राप्य न्यधर्मस्यान्यत्रासंभवेनतत्सदृशधर्माक्षेपादौपम्येपर्यवसानं तुल्यं। इयंपदार्थवृत्तिनिदर्शनाललितोपमेतिजयदेवेनव्याह ता।यद्यपि वियोगेगौडनारीणामितिश्लोकःप्राचीनैर्वाक्यार्थ वृत्तिनिदर्शनायामुदाहृतस्तथापि विशिष्टयोर्धर्मयोरैक्यारोपो वाक्यार्थवृत्तिनिदर्शना । उपमानोपमेययोरन्यतरस्मिन्नन्य तरधर्मारोपःपदार्थवृत्तिनिदर्शनेतिव्यवस्थामाश्रित्यास्माभिरि होदाहृतः । एवंच त्वयिसतिशिवदातर्यस्मद्भ्यर्थितानामि तरमनुसरंतोदर्शयंतोर्थिमुद्रां ॥ चरमचरणपातैर्दुग्रहंदोग्धुका माःकरशमनुसरामःकामधेनौस्थितायां ॥दोामब्धितिती पतस्तुष्टुवुस्तेगुणार्णवम्'इत्यादिषुवाक्यभेदाभावेपिवाक्यार्थ वृत्तिरेवनिदर्शना । विशिष्टयोरैक्यारोपसद्भावात् ॥निदर्शनांतरमाह॥पदार्थेति।पदार्थदृत्तिंपदार्थसंबंधिनीम्।एकेआलंकारिकाःअन्यां पूर्वोक्तविलक्षणाम्।खनेत्रेति। लीलांशोभानीलांबुजन्मनोर्नीलोत्पलयोः। वियोगइति। गौडदेशगतानांनारीणांवियोगेखकांतवियोगकालेयोगडतलेपाण्डिमापांदुवर्णोभवति सखजूरीणांलतानांमंजरीगर्भस्थेषुरेणुष्वदृश्यतदृष्टइसन्वयः। उपमानेयथोक्तरेणुरूपे।