________________
चंद्रिकासमेतः ति । रविणासंततोगजस्तस्यरवेद्यान्पक्ष्यान्बंधूनितियावत् । ध्रुवप्रायोकाधिनुसरण विशतिनतुस्नातुंस्नानार्थीहियस्माद्जस्यस्नानंनिष्फलनिष्प्रयोजनमियन्वयः।प्रसक्ता नुप्रसक्त्येति । अतिशयोक्तेःसापन्हवत्वकथनप्रसंगादलंकारसर्वखदुक्तंखरूपोत्प्रेक्षा यांशुद्धापन्हुतिगर्भवदर्शितंतदनुप्रसक्त्याचत्रिविधास्वप्युत्प्रक्षामुपर्यस्तापन्हुतिगर्भव मिसर्थः ॥ ३६॥
भेदकातिशयोक्तिस्तुतस्यैवान्यत्ववर्णनं ॥ अ
न्यदेवास्यगांभीर्यमन्यद्धैर्यमहीपतेः ॥ ३७॥ अत्रलोकप्रसिद्धगांभीर्याद्यभेदोपिभेदोवर्णितः । यथावा ॥ अन्येयंरूपसंपत्तिरन्यावैदग्ध्यधोरणी ॥ नैषानलिनपत्राक्षी सृष्टिःसाधारणीविधेः॥ ॥३७॥ भेदकेति । तस्यैवतज्जातीयस्यैवान्यववर्णनंतजातीयभिनवेनवर्णनंतचाहार्यबोध्य मेवमग्रेपितेनभ्रांतीनातिव्याप्तिः । इदंचलोकोतत्तरखपतिपत्त्यर्थम् । अन्यदेवेति। अ स्यमहीपतेगांभीर्यमन्यदेवप्रसिद्धगांभीर्य भिन्नमेवेसर्थः । अन्येयमिति । रूपंसौंदर्यवै दग्ध्यंचातुर्यधोरणीपरिपाटीएषानलिनपत्राक्षीविधेःसाधारणीसृष्टिनैवेसन्वयः । अ त्रोत्तरार्धेनभंग्याऽन्यववर्णनं विशेषः ॥ २७ ॥
संबंधातिशयोक्तिःस्यादयोगेयोगकल्पनम् ॥सौ .
धाग्राणिपुरस्यास्यस्प्टशंतिविधुमंडलं ॥ ३८ ॥ यथावा ॥ कतिपयदिवसैःक्षयंप्रयायात्कनकगिरिःकतवासरा वसानः॥ इतिमुदमुपयातिचक्रवाकीवितरणशालिनिवीररु द्रदेवे ॥ अत्रचक्रवाक्या सूर्यास्तमयकारकमहामेरुक्षयसंभा वनाप्रयुक्तसंतोषासंबंधेपितत्संबंधोवर्णितः ॥ ३८ ॥ संबंधेति । अयोगेअसंबंधेयोगकल्पनंसंबंधवर्णनम् । संबंधश्चाभेदभिन्नवेससन्य खाद्यनिरूपितोग्राह्यः। तेनरूपकातिशयोक्त्यादिप्रभेदेषुनातिव्याप्तिः।सौधेति।सौधो स्त्रीराजसदनमियमरः । नन्वत्रैवस्पृशंतीवेंदुमंडलमितीवपदप्रयोगेउत्प्रेक्षाप्रतीतेस्तद प्रयोगेगम्योत्प्रेक्षासमुचितं । इवादिसखेयावाच्योत्प्रेक्षासैवेवाद्यभावेगम्योत्स्रक्षेतिनिय मात्।अन्यथावत्कीर्तिभ्रमणश्रांतेसादिपूर्वोदाहृतेपद्येपिगम्योत्प्रेक्षानस्याद्विशेषाभावा दितिचेन्मैवम् ।उपदर्शितनियमस्यालंकारांतराविषयएवाभ्युपगमात् ।अन्यथानूनंमुखं चंद्रइसादौनूनमिसप्रयोगेगम्योत्ोक्षापत्तेः । एवंचप्रकृतेऽसंबंधेसंबंधवर्णनरूपातिशयो