SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ कुवलयानदंः वगमाक्षमाणांनानिभ्रमोभूदनयोजनानां ॥ अत्रप्रसिद्धफले बिंबतामपन्हुत्यातिरागेणनिमित्तेनदमयंत्यधरेतदुत्प्रेक्षापर्य स्तापन्हुतिगर्भा । हेतूत्प्रेक्षायांतद्गर्भत्वंप्राग्लिखितेहेतूत्प्रेक्षा दाहरणेएवदृश्यते । तत्रचांधकारेष्वांध्यहेतुत्वमपन्हुत्यान्यत्र तन्निवेशितम् । फलोत्प्रेक्षायांयथा॥ रवितप्तोगजःप्रयास्त लि ह्यान्बाधितुंध्रुवं॥सरोविशतुनस्नातुंगजनानंहिनिष्फलं ॥ अ जगजस्यसरःप्रवेशंप्रतिफलेस्नानेफलत्वमपन्हुत्यपद्मबाधनेत निवेशितं३६ अलमनयाप्रसक्तानुप्रसक्त्या प्रकृतमनुसरामःएनाविभजते॥ यद्यपन्हुतीति।अंपन्हुतिगर्भवपर्यस्तापन्हुतिगर्भवं सैवरूपकाति श योक्तिरेव । तथाचसापन्हवखनिरपन्हवखभेदेनद्विविधाऽतिशयोक्तिरितिभावः । मुक्ते ति । तान्यनुभवैकवेद्यानीमानिवस्तूनितेइमेजना विकल्पयंतिसदसद्वेतिविकल्पविष याणिकुर्वति । येषांजनानांसाप्रक्रांतासुंदरीदृक्पथेलोचनमार्गेनास्तीयन्वयः । तादृश मुंदरीदर्शनशालिनस्तुविकल्पयंतीतिभावः । तानिकानिवस्तूनितत्राह । मुक्तामौक्ति कंविद्रुमंप्रवालं चांतराअनोमध्यमधुरसः। अंतरांतरेणयुक्तेइतिद्वितीया । पुष्पंपरके वलंधूर्वहंभारवाहकंनतुमधुरसयुक्तं । तयोर्मुक्ताविदूमयोः खलुनिश्चितप्रालेयद्युतिमंडले चंद्रमंडलेएकासिकाएकस्मिन्नासिकाअवस्थितिरैकाधिकरण्यमित्यर्थः । नवर्णवेसमुद्रे तच्चचंद्रमंडलंचशंखस्यमूर्तिमस्तके उदंचतिउदयंप्राप्नोति नपुनःपूर्वाचलस्योदयगिरेर भ्यंतरेउदंचति । अत्रमुक्ताविद्रुममधुरसपालेयातिमंडलशंखशब्दै क्रमेणदंताधरतन्मा धुर्यमुखकंठानिगीः पूर्वोदाहरणेभ्रांतखोत्यास्पष्टोऽपन्हवः इहतुपरंधर्वहमित्युक्त्या गूढइतिभेदः । प्रालेयंमिहिकाचेसमरः । गतास्विति । पुरेभवाःपौर्यस्तासुविलासि नीषु तिमीनांमत्स्यानांसंघटनेनससंभ्रमंसभयंतीरंप्रतिगतासुसतीषु यत्रनगयोंशिप्रान दीउल्लसंतीनांफेनततीनांछलेनमुक्त कृतोऽट्टहासउद्धतहास्यंयथातथाभूतेवविभातीय न्वयः । इतीतिइयत्रेयर्थः । इंदुमंडलादावित्यादिपदात्पुष्परसादिपरिग्रहः । सू क्यादिष्विति सूक्तिमाधुर्यादिष्विसर्थः। आदिनाअधरमाधुर्यपरिग्रहः। निवेशनाद भेदाध्यवसानात् । जानेइति दमयंतींवर्णयतोनलस्योक्तिः। अतिशयितादागाल्लौहिया दिदमधरस्वरूपमेवबिंबमितिजाने नतुबिंबफलमिसेवकारार्थः । विवस्यचिंवफलस्यातो स्मादोष्ठादधरखंनिकृष्टवंव्यक्तंस्फुटं । कथंतर्हि विपरीतालोकेप्रसिद्धिस्तत्राह । द्वयोरन योविशेषस्यतारतम्यस्यावगमेबोधेऽक्षमाणामसमर्थानांजनानांनाम्निभ्रमोविपर्यासोभू दिति। अन्यत्रेति । सूर्यकर्तृकेनेत्रापरपर्यायगोनयनेइयर्थः । निवेशितमुत्प्रेक्षितं । रवी
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy