________________
चंद्रिकासमेतः
४३
लवलीलताविशेषोहरफा रेवडी तिभाषाप्रसिद्धः । प्राकारोवरणः शालइयमरः । स माबद्धग्रासैरितिक चित्पाठस्तत्राप्युक्तएवार्थः । नवलवलीतिपाठेनवश्वासौलवलिपा कश्चेयन्वयोबोध्यः । नन्विहाभेदविवक्षैव किं नस्यादतआह अत्रेति । कोयमिसनेना निर्ज्ञातत्वप्रकाशनात्प्रसिद्धस्य निर्ज्ञातत्वात्तद्वैलक्षण्यावगतिरितिभावः । गर्भितोगलिते त्यादिविशेषणव्यंग्यखेनाभिप्रेतः । अन्यत्रापीति । 'अनुच्छिष्टोदेवैरपरिदलितोराहुदश नैःकलंकेनाश्लिष्टोन खलुपरिभूतोदिनकृता ॥ कुहूभिर्नो लिप्सोनचयुवतिवक्रेणविजितः कलानाथः कोयंकनक लतिकायामुदयते॥' इत्यादावियर्थः । अथवान्यत्रापिन्यूनतायाम पीसर्थः । कोयंभूमिगतश्चंद्रइयादा व दिव्यत्वरूप न्यूनताप्रकाशनमूहनीयमितिभावः । ननूक्तोदाहरणेष्वयमितिविषयस्योपादानात्कथमतिशयोक्तिरितिचेदत्राहुः । इदंखस्य विषयिविशेषणत्वेन विवक्षायामतिशयोक्तिरेव यदातुविषयविशेषणत्खविवक्षातदारूप कमितिव्यवस्था । अतएवप्रकाशकृतादशमरूपकातिशयोक्त्यादि संदेहसंकरेनयनानंद दायीं दोबिंवमेतत्प्रसीदतीत्युदाहृतमिति ॥ ३५ ॥
यद्यपन्हुतिगर्भत्वंसैवसापन्हवामता ॥ त्वत्सू तिसुधाराजन्भ्रांताः पश्यंतितांविधौ ॥३६॥ अत्रत्वत्सूक्तिमाधुर्यमेवामृतमित्यतिशयोक्तिश्चंद्र मंडलस्थममृ तंनभवतीत्यपन्हुतिगर्भा । यथावा ॥ मुक्ता विद्रुममंतरामधुरसः पुष्पं परं धूर्वहं प्रालेयद्युतिमंड लेखलुतयोरेकासिकानार्णवे ॥ त चोदंचतिशंखमूर्ध्निन पुनः पूर्वाचलाभ्यंतरेतानीमानिविकल्प यंतितइ मेयेषांनसादृक्पपथे॥ अत्राधररसएवमधुरस इत्याद्य तिशयोक्तिः पुष्परसोमधुरसोनभवतीत्यपन्हुतिगर्भा । अलंका रसर्वस्वकृतास्वरूपोत्प्रेक्षायांसापन्हवत्वमुदाहृतं। 'गतासुतीरं तिमिघट्टनेनससंभ्रमंपौरविलासिनी षु॥ यत्रोल्लसत्फेनततिच्छ लेनमुक्ताट्टहासेव विभातिशिप्रा 'इतिततस्त्वियानत्रभेदः । एत शुद्धा पन्हुतिगर्भं । यत्रफेनततित्वमपन्हुतं तत्रैवाट्टहासत्वो त्प्रेक्षणादिहतुपर्यस्तापन्हुतिगर्भत्वमिंदु मंडलादावपन्हुतस्या मृतादेःसूक्तमादिषुनिवेशनात् । इदंचपर्यस्तापन्हुतिगर्भत्व मुत्प्रेक्षायामपि संभवति । तत्रस्वरूपोत्प्रेक्षायांयथा ॥ जानेति रागादिदमेवबिंबं बिंबस्यचव्यक्तमितोऽधरत्वं ॥ द्वयोर्विशेषा