________________
१२
कुवलयानंदः शौ मुकृतिनापुण्यकृतांसुगमौसुलभगमनौमुलभौच । पुनः कीदृशौ चंदनतरुभिश्चं दनपकेनचाच्छनोव्याप्तोदेशोययोस्तथाभूतौ । तत्रसानांतदाश्लिष्टानांचसुधांशोस्तद्व दाल्हादकस्यमुखस्यसनिधानादमृतंतद्वदास्वाद्यमधरमाधुर्यसुलभमिसन्वयः ॥
अत्रातिशयोक्तौरूपकविशेषणंरूपकेदर्शितानांविधानामिहा पिसंभवोस्तीत्यतिदेशेनप्रदर्शनार्थम् । तेनात्राप्यभेदातिशयो क्तिस्तादूप्यातिशयोक्तिरितिद्वैविध्यंद्रष्टव्यं । तत्राप्याधिक्य न्यूनताविभागश्चेतिसर्वमनुसंधेयं । यथावा ॥ सुधाबद्धग्रासे रुपवनचकोरैरनुसृतांकिरज्योत्स्नामच्छांलवलिफलपाकप्र णयिनीं ॥ उपप्राकारायंप्रहिणुनयनेतर्कयमनागनाकाशेको यंगलितहरिणःशीतकिरणः॥इत्यत्रकोयमित्युक्त्याप्रसिद्धचं - द्राद्भेदस्ततउत्कर्षश्चगर्भितः॥ एवमन्यत्राप्यूहनीयम्॥३५॥
विधानांभेदानां । इतीयस्यप्रदर्शनार्थमित्यनेनान्वयः।अतिदेशेनेतिसादृश्येनेसर्थः । मुख्यरूपकाभेदस्यातिशयोक्तावभावाद्रूपकसदृशपरं । षण्मासमग्निहोत्रंजुव्हतीसत्रा मिहोत्रपदवद्धर्मातिदेशकमिसाशयः । आधिक्यन्यूनतेसत्रानुभयोक्तरुक्तोदाहरणेषु प्रसिद्धतरवादनुपादानंबोध्यम् । यत्त्वत्रकैश्चिदुक्तं विर्षायवाचकपदस्यविषयेसा ध्यवसानलक्षणाया शक्यतावच्छेदकमात्रप्रकारकलक्ष्यविशेष्यकबोधखकार्यतावच्छेद कं एवंचनिगरणेसर्वत्रविषयतावच्छेदकधर्मरूपेणैवविषयस्यभाननविषय्यभिन्नखेनेति स्थितेऽभेदातिशयोक्तिस्तादूप्यातिशयोक्तिरितिद्वैविध्यमयुक्त मितितत्मौढि विलसि तम् । शक्यतावच्छेदकस्यलक्ष्येपूर्वमप्रीतखेनतद्विशिष्टतयालक्षणायाअसम्भवात् । यद्धर्मविशिष्टे शक्यसंबंधग्रहस्तद्धर्मप्रकारकलक्ष्योपस्थितेःसमानप्रकारकशाब्दबोधेहेतु खाल्लक्षणापरिहार्यायाअनुपपत्तेस्तदवस्थवाच । एवमपितात्पर्यवशात्तादृशबोधांगी कारेतद्वशादेवशक्याभेदप्रकारकबोधेपिबाधकाभावान्मात्रपदेनविषयतावच्छेदकस्यैव व्यातनादितिदिक् । सुधाबद्धेति । विद्धशालभंजिकाख्यायांनाटिकायांस्फटि कपाकारशिखरगतांमृगांकावलीमालोकयतोराज्ञोविदूषकंमत्युक्तिरियम् । प्राकारा असमीपेनयनेपहिणुप्रेरय मनाईपत्तर्कय अनाकाशे अनंतरिक्षेकोयंशीतकिरणश्चंद्र इतिमुखेचंद्रगताल्हादकारिखरूपताऍप्याध्यवसानम् । कीदृशः गलितश्श्युतोहरि णोयस्मात्तथाभूतस्तननिष्कलंकतयोत्कर्षाभिव्यक्तिः । पुनःकीहक् । सुधायांब दोग्रासस्तदभिलाषायैस्तैरुपवनसंबन्धिभिश्चकोरैरनुसृतालवल्याः फलपाकस्यप्रणयि नीसदृशीमच्छांखच्छांज्योत्स्वान्तत्त्वेनाध्यवसितांकान्तिप्रभाकिरन्प्रसारयनिसर्थः ।