________________
कुवलयानंदः
त्रोत्तरायणस्याश्वपरिवर्त्तनम सदेव फलत्वेनोत्प्रेक्ष्यतइत्यसि द्धविषयाफलोत्प्रेक्षा । एताएवोत्प्रेक्षा' मन्ये शंकेध्रुवंप्रायोनून मित्येवमादिभिः॥उत्प्रेक्षाव्यज्यते शब्दैरिवशब्दोपितादृशः 'इ त्युत्प्रेक्षाव्यंजकत्वेन परिगणितानां शब्दानांप्रयोगेवाच्याः । ते षामप्रयोगेगम्योत्प्रेक्षायथा ॥ त्वत्कीर्तिभ्रमणश्रांताविवेशस्व
गनिम्नगाम् ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४ ॥
४०
विवस्वतेति । विवस्वता सूर्येण स्वस्यगोसहस्रेण किरणसहस्रेण सममिश्रा मिश्रिताजनानां नेत्रापरनामधेया गावोप्यनायिषते वनीताइव । यथागोपालेन परकीयाभिर्गोभिर्मिश्राः स्वी यागावोनीयते तथागोपदवाचख साजाये नमिश्रिताविवस्वतापिनीताइवेयर्थः । खलु संभा वनायां। तेननयनेनहेतुनाइदमांध्यंनबंधकारैरित्यन्वयः । गौः स्वर्गच बलविदर्रेश्माचकुलि शेपुमान्। स्त्रीसौरभेयीदृग्वाणदिग्वाग्भूष्वप्युभूम्निचेतिमेदिनी । अत्रचानायिषते वेति विषयोत्प्रेक्षणपूर्वकं तस्य हेतुत्वेनोत्प्रेक्षणमितिपूर्वस्माद्वेदः । एवंपूर्वत्र इच्छये तिगुणरू पोहेतुरिहतुक्रियारूपइत्यपिद्रष्टव्यं । अत्रचोत्प्रेक्षाद्वयसत्त्वे पिहेतूत्प्रेक्षायाः प्राधान्यात्त खेनैव व्यपदेशो नतुस्वरूपोत्प्रेक्षात्वेन तस्या अंगखात् । एवमन्यत्रापिबोध्यं । पूरमिति । अ विधुचंद्रः पयोधेःपूरंवर्धयितुमेणांकमणिचंद्रकांतंकियं तिलोकोक्तया अपरिमितानिप यांसिदोग्धीतिशंके । तथाप्रियैः पतिभिर्विप्रयोगे वियोगेस तिसशोकानाकोकांगनानां नयनेकर्मभूते कियंतिपयांसिदोग्धीतिशंकेइत्यन्वयः । दुहेर्द्विकर्मकत्वादेणांकमणिमिति द्वितीया । एवनयनेइत्यत्रापिमध्यः किमित्यत्रैकस्यवद्धत्वस्यफलखेनकुचधृतेरुत्प्रेक्षणमिह तुद्रावण त्रावणयोर्द्वयोः फलत्वेनपूरवर्धनस्यतदितिभेदः । बृंहणंवर्द्धनं । तदावर्धनकाले तेनचंद्रेण । रथस्थितानामिति । रविःरथे स्थितानांनियुक्तानांपुरातनानांवाहनानामश्वा नांपरिवर्तनायेव तुरगोत्तमानामुत्पत्तिभूमावुत्तरस्यांदिशिप्रतस्थइत्यन्वयः । प्रायोब्जमि सत्रैक्यस्यगुणस्यफलत्वेनोत्प्रेक्षणमिह तु परिवर्तन क्रियायाइतिभेदः । नन्वलंकार सर्वस्व 'कारादिभिरन्येषामपिजासादिभेदानामुक्तत्वात्कुतस्तेनप्रदर्शिताइसा शंक्याह । एताए वेतिउक्तभेदाएवेत्यर्थः । उत्प्रेक्षा इस नंतरंचमत्कारविशेषप्रयोजिकाइतिशेषः । तथा चजात्यादिभेदानांचमत्कार विशेषानाधायकत्वादप्रदर्शनमितिभावः । इत्युत्प्रेक्षेति । इ सनेनोत्प्रेक्षाबोधकत्वेनेसर्थः । त्वकीर्तिरिति । अत्रानुपात्तस्वर्गगमन विषयास्वर्गगामवे शतादात्म्योत्प्रेक्षाविशेषणीभूत भ्रमणश्रतत्वरूपहेतूत्प्रेक्षावाप्रतीयतइतिबोध्यं ॥ ३१॥ ॥ ३२ ॥ ३३ ॥ ३४ ॥ इतिश्री मत्तत्सदुपाख्यवैद्यनाथकृतायामलंकार चंद्रिकायां श्रीमत्कुवलयानंदीयटीकायामुत्प्रेक्षाप्रकरणम् ॥ 11 11 ॥