________________
चंद्रिकासमेतः दनुक्तविषयेस्वरूपोत्प्रेक्षे। एषांतूपात्तयोःसमुद्रचंद्रयोरेवतत्क ढेकपेषणलेपनरूपधर्मात्प्रेक्षेतिमतं । तेषांमतेपूर्वोदाहरणेध र्मिणिधर्म्यतरतादात्म्योत्प्रेक्षा।इहतुधर्मिर्णिधर्मसंसर्गोत्प्रेक्षे तिभेदोवगंतव्यः॥रात्रौरवेर्दिवाचेंदोरभावादिवसप्रभुः॥भूमौ प्रतापयशसीसृष्टवान्सततोदिते॥रात्रौरवेर्दिवाचंद्रस्याभावः सन्नपिप्रतापयशसोःसर्गेनहेतुरितितस्यतहेतुत्वसंभावनासि द्धविषयाहेतूत्प्रेक्षा॥ बालेंदुवक्राणीति । नविद्यतेविकासोयेषांतान्यविकासानितेषांभावाद्विकासरहित खाद्धेतोर्बालेंदुवद्वितीयाचंद्रवद्वक्राणितथातिशयेनलोहितान्यारक्तानिपलाशानिपला शकुसुमानिवसतैननायकेनसमागमप्राप्तानांवनस्थलीनामगनानांसद्यस्तत्कालसंभूता निनखक्षतानीवबभुःशुशुभिरइसन्वयः । पूर्वेति । धूमस्तोममियत्रेयर्थः । ननु लो केसंभावनायामिवशब्दोनदृष्टइयतआह । अस्तिचेति । पिनष्टीवेति । समुद्रस्तरंगा णामग्रभागैःफेनरूपचंदनपिनष्टीवइंदुस्तत्फेनचंदनमादायकरैःकिरणैर्दियूपाअंगनालिं पतीवानुलिंपतीवेसर्थः। समुद्रोपांतेति । समुद्रस्योपांतेतटेयत्फेनचंदनंतत्कृतंयत्तासां दिशांलेपनंतत्त्वेनेसर्थः । उभयत्र उभयोरुत्प्रेक्षयोः । येषामलंकारसर्वस्वकारादीनां । रात्राविति । सप्रक्रांतःप्रभुभूपतिर्भूमौरात्रौरवेरभावाद्धेतोरिवदिवाचेंदोरभावाद्धेतो रिवसततंनिरंतरमुदितेप्रतापयशसीसृष्टवानिर्मितवानियर्थः । रक्तावित्युदाहरणभाव रूपोहेतुरिहत्वभावरूपइतिभेदः। विवस्वतानायिषतेवमिश्राःस्वगोसहस्रणसमंजानानां ॥ गा वोपिनेत्रापरनामधेयास्तेनेदमांध्यंखलुनांधकारैः ॥ अत्रवि वस्वतारुतस्वकिरणैःसहजनलोचनानांनयनमसदेवरात्रावां ध्यप्रतिहेतुत्वेनोत्प्रेक्ष्यतइत्यसिद्धविषयाहेतूत्प्रेक्षा ॥ पूरंवि धुर्वर्द्धयितुंपयोधेःशंकेयमेणांकमणिंकियंति ॥ पयांसिदोन्धि प्रियविप्रयोगेसशोककोकीनयनेकियंति ॥ अत्रचंद्रेणकृतंस मुद्रस्यहणंसदेवतदातेनकृतस्यचन्द्रकांतद्रावणस्यकोकांग नाबाष्पत्रावणस्यचफलत्वेनोत्प्रेक्ष्यतइतिसिद्धविषयाफलो त्प्रेक्षा ॥ रथस्थितानांपरिवर्तनायपुरातनानामिववाहनाना म्॥ उत्पत्तिभूमौतुरगोत्तमानांदिशिप्रतस्थेरविरुत्तरस्यां ॥ अ